Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 115
________________ हेतुखण्डनपाण्डित्यम् । ___ दयते, यथा 'यत् सशरीरजन्यं न भवति तद् बुद्धिमत्कर्तृकमपि न भवति यथा व्योम' । एतस्य प्रतिपक्षानुमानं यथा 'भू-भूधरादिकं बुद्धिमत्कर्तृकं न भवति, सशरीराजन्यत्वात् , व्योमादिवत्' इति प्रकरणसमत्वम् ।। ___ व्याघातश्च प्राग्दर्शितः । अथेतरेतराश्रयो दयते, यथा तस्य माहात्म्यविशेषाददृश्यशरीरत्वे इतरेतराश्रयः, पिशाचादिवच्चादृश्यशरीरत्वेन तु सशयः, एवं च मूलानुमानदोषभावना स्वयमेव कार्या । प्रकृतत्वादेवैवं मनाग् दर्शितं ज्ञेयमिति स्थितम् । इति वादिविजयनाम्नि प्रकरणे त्रिविधहेतुखण्डनाधिकारः प्रथमः । * * २. उपाधिविवेकः ननु हेतुखण्डनप्रथमाधिकारे सोपाधित्वेन हेतोरप्रयोजकत्वमवादि वादिवृन्दारकपुरन्दरैः । तत्रेदं परीपृच्छयते । उपाधेः किं रूपम् , किं च तस्य लक्षणमिति ? प्रत्याहतः प्रतिवाद्याह । “अन्यत्रगतो धर्मोऽन्यत्रोपचर्यमाण उपाधिरभिधीयते । यथा जपाकुसुमससर्गादारुण्यशून्ये स्फटिकोपलेऽरुणत्वं प्रतीयते तथोपाधौ वर्तमानं व्याप्यत्वं व्याप्यत्वाभाववति हेतौ प्रतीयते । इति व्याप्तिदूरीकरणेनोपाधेर्दूषणत्वम् । तस्योपाधेरिदं लक्षणम्-'साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधि' । सुखावबोधार्थमिदं लक्षणं व्यवच्छिद्यते । उपाधिशब्देन लक्ष्यनिर्देशः । इतरेण च लक्षणनिर्देशः । साधनाव्यापक उपाधिरित्युक्ते 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्यत्रानुमाने 'यत्र यत्र कृतकं(तकत्वं) तत्र तत्र द्रव्यत्वं नास्ति गुणादौ व्यभिचारात्' इति साधनाव्यापकत्वेन द्रव्यत्वमुपाधिः स्यात् । तन्निरासार्थ साध्यव्याप्तिपदम् । साध्यव्याप्तिरित्युक्ते 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्यत्रानुमाने 'यत्रानित्यत्वं तत्र प्रमेयत्वम्' इति व्याप्तिसम्भवेन प्रमेयत्वमुपाधिः स्यात् । तन्निरासार्थ साधनाव्यापकपदम् । साधनाव्यापकः साध्यव्यापक उपाधिरित्युक्ते 'अनित्यः शब्दः कृतकत्वात् घटवत्' इत्यत्रानुमाने 'यत्र यत्रानित्यत्वं तत्र तत्र शब्देतरत्वम्' इति साध्यव्याप्तिसम्भवेन 'यत्र कृतकत्वं तत्र शब्देतरत्वमिति नास्ति, पक्षेण व्यभिचारात्' इति साधनाव्यापकत्व

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193