Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 106
________________ ७८ साधुविजयनिवद्धम् __नापि मनैकान्तिकाक्रान्तविपमविपधरीविपावेगविधुरीभूनताश्याशइनाया | स्वपभापक्षसाध्यववृत्त्यतिरिक्तपक्षनिर्णीतव्यावृत्तिमञ्जुलक्षितिरुहायतच्छाया मुग्वनिपण्णत्वात् । नापि कालात्ययापदिष्टतादुष्टदन्दशूकदरत्वं निष्टहनीयम् । प्रत्यक्षानुगानागमावाधितपक्षप्रयोगपक्षाधिराजपक्षान्तरश्रान्तविश्रान्तत्वात् । नाप्यस्य हेतुनरवरस्य प्रकरणसमनानकाक्रान्तत्वं गहनीयः । एतत्प्रतिपन्धिसमर्थप्रत्यनुमानाभावातपत्रपवित्रप्रभुताप्राप्तसाम्राज्यमुभगत्वात् । एव च समर्थासिद्धतादिदोषप्रत्यर्थिपृथुदैत्यकदर्थन प्राप्तविजयलन्मीयौवनकृताीकरणचणेलम्मीकान्तेनामुना हेतुना स्वसाध्यमाधनविधौ सामय॑मानं (सामर्थ्य समगेमानं) केन निवारयितु शाशक्यते शक्रपगक्रमेणापि ? उच्यता मुच्यता मौन सिच्यतां कर्णकोटरम् । स्वकीयगोरसोद्गारैरासारैरिव भूरुह ॥ इह हि सर्वाङ्गीणानणीय सुधावीरिप्रमाणधोरणीप्रगुणीभवदवण्डपाण्डि. त्योड्डामरतां मन्यमाने , सकलप्रवीणप्रामाणिकश्रेणिशिरोमणीयमानै., निजनवोपन्यासविन्यासचमत्क्रियमाणकोविदपुरन्दरै , तथाविधाम प्रमाणप्रयोगप्रकाशनाभिमुखीकृतविदुरनरनिकरैस्तत्रभवद्भिः शुभवद्भिर्भवद्भिरभिमतसान्यसाधनाय यदनुमानमवादि वादिवृन्दारकपुरन्दरैर्माद्यत्कुवादिकुलफलढसमूलोन्मूलनदुर्द्वरसिन्धुरैस्तदनुमान विचार्यमाणं न चारुतया चतुरचेतसां चेतसि चकास्ति । साध्यसिद्धचनिबन्धनत्वात् । साध्यसिद्धयनिवन्धनत्वं च विचारासहत्वात् । तथाहि-ननु भवन्निरूपितो हेतु किं निश्चितस्वरूपः उत अनिश्चित्तस्वरूप. ? इति विमलानल्पविकल्पयुगलं वादीन्द्रवदनचङ्गगागरगदनुत्तरतरतरङ्गभङ्गीसुभङ्गीभूताविकलविपुलपुलिनादवतरत् कलमरालवालविमलयुगलमिव भवत्पुरतः प्रसरीसरीति । अथ तत्र बहुतिथपृथुः प्रथम कल्पः कल्पनापथमतिथीक्रियते प्रथीयस्तरप्रतिभाप्राग्भारपरावोमुवितजम्भारिगुरुभिस्तत्रभवद्भिवद्भिः, तत्रेदं परीपृच्छयते--निजाजर्यवर्ययश.कर्पूरपूरसुरभीकृतत्रिभुवनभवनानां श्रीमतां भवता कुतस्तनिश्चितस्वरूपत्वम् ?–स्वत परत प्रमाणाद् वा ? इति अद्वैतपक्षद्वय भीमार्जुनद्वयमिव प्रतिपक्षपक्षलक्षविक्षोभदक्षं साक्षादुपतिष्ठते । तत्र पौरस्त्यश्चेत् प्रस्तूयते प्रास्तागस्ततम स्तो(स्तो) २. दे. करणचलण' ३ सकलदोषराहित्यम् अभशत्वम् । ४ अय हेतुः साध्यसिद्धयनिवन्धनः विचारासहत्वात् । यो यो विचारासह स स साध्यसिद्धयनिवन्धन., यथाऽसिद्धादय हेत्वाभासाः ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193