Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 72
________________ अज्ञातकर्तृकम् कृतबुद्ध्युत्पादाभावात् । किञ्च, बुद्धिमत्कारणाभावोऽत्रानुपलव्धितो भवता प्रसाध्यते । एतच्चायुक्त दृश्यानुपलब्धेरेवाभावसाधकत्वोपपत्ते न चेयमत्रे र्न सम्भवति ( चेयमत्र सम्भवति ) । जगत्कर्तुरदृश्यत्वात् । अनुपलब्धस्य चाभावसाध्यत्वे पिशाचादेरपि तत्प्रसक्तिः स्यादिति । ४४ अत्र प्रतिविधीयते । तत्र यत्तावत् क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वसाधनमुक्तं तत् किं सावयवत्वम् १ प्रागसतः स्वकारणसत्तासमवायः २ कृतमिति प्रत्ययविषयत्वम् ३ विकारित्वं ४ वा स्यात् यदि सावयवत्वं तदेतदपि किमवयवेषु वर्तमानत्वं १ अवयवैरारभ्यमाणत्वं २ प्रदेशवत्त्वं ३ सावयवमिति बुद्धिविषयत्वं वा ४ १ तत्राद्ये पक्षे अवयवसामान्येनानैकान्तिकोऽथं हेतुस्तद्वयवयवेषु वर्तमानमपि निरवयवमकार्य च प्रोच्यते । द्वितीयपक्षे तु साध्यसमो हेतुर्यथैव हि क्षित्यादेः कार्यत्वं साध्यमेवं पर [ मा] ण्वाद्यवयवारभ्यत्वमपि । तृतीयोऽप्याकाशेनानैकान्तिकस्तस्य प्रदेशवत्त्वेऽप्यकार्यत्वात् । प्रसाधयिष्यते चाग्रतोऽस्य प्रदेशवत्त्वम् । चतुर्थकक्षायामपि तेनैवानेकान्तो न चास्य निरवयवत्वं व्यापित्वविरोधात् परमाणुवत् ॥१॥ नापि प्रागसतः स्वकारणसत्तासमवाय. कार्यत्वं तस्य नित्यत्वेन तल्लक्षणायोगात् । तल्लक्षणत्वे वा कार्यस्यापि क्षित्यादेस्तद्वन्नित्यत्वानुषङ्गात् कस्य बुद्धिमद्धेतुकत्वं साध्यते । किञ्च, योगिनामशेषकर्मक्षये पक्षत पातिन्यप्रवृत्तत्वेन भागासिद्धोऽयं हेतुस्तत्पक्ष(क्षे) तस्य प्रध्वसाभावरूपत्वेन सत्तास्वकारणसमवाययोरभावात् ॥२॥ कृतमिति प्रत्ययविषयत्वमपि न कार्यत्वं खननोत्सेचनादिना कृतमाकाशमित्यकार्येऽप्याकाशे वर्तमानत्वेनानैकान्तिकत्वात् ||३|| विकारित्वस्यापि कार्यत्वे महेश्वरस्यापि कार्यत्वानुषङ्गः । सतो वस्तुनोऽन्यथाभावो हि विकारित्वम्, तच्चेश्वरस्याप्यस्तीत्यस्यापरबुद्धिमद्धेतुकत्वप्रसङ्गादनवस्था स्यात् । अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटमिति कार्यस्वरूपस्य विचार्यमाणस्यानुपपद्यमानत्वादसिद्ध. कार्यत्वादित्ययं हेतु । किञ्च, कादाचित्कं वस्तु लोके कार्यत्वेन प्रसिद्धं जगतस्तु महेश्वरवत् सदा सत्त्वात् कथं कार्यत्वम् । तदन्तर्गततरुतृणादीना कार्यत्वात् तस्यापि कार्यत्वे महेश्वरान्तर्गतानां बुद्ध्यादीनां परमाण्वाद्यन्तर्गताना पाकजरूपादीना कार्यत्वात् महेश्वरादेरपि कार्यत्वानुषङ्गः । तथा चास्याप्यपबुद्धिमद्धेतुककल्पनायामनवस्थाऽपसिद्धान्तश्चानुषज्येते ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193