Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 51
________________ विविधमतस्थापकोत्थापकानुमानसन्ग्रहः लक्षण्यम् असतोऽपि तथात्वात् । न चासद्वैलक्षण्यं सतोऽनिर्वचनीयत्वापातात् नापि सदसद्वैलक्षण्यम् । सदसतो. प्रत्येकमनिर्वचनीयत्वात् । न च सद्विलक्षणत्वे सति असद्विलक्षणत्वम् । तथाभूतस्य क्वाप्यदर्शनात् प्रमाणाभावाच्चेति चेत् । न ख्यातिविशेषविषयत्वे बाध्यत्वानुपपत्तिस्तथात्वसाधिका । तथाहि खपुष्पसमत्वेऽपरोक्षत्वानुपपत्तिरात्मसमत्वे बाधाऽनुपपत्तिर्न चान्यत्र दृष्टमेवान्यत्राश्रयणीयं दर्शनाऽनवस्थापातात् । उक्तं च सत्त्वे न भ्रान्तिबाधौ स्तां नासत्त्वे ख्यातिबाधकौ । सदसद्भ्यामनिर्वाच्याविद्या वेद्यैः सह भ्रमाः ॥ तथाऽनिर्वाच्यः प्रपञ्चः । अपरोक्षप्रतिभासवाधाऽन्यथाऽनुपपत्तेः । इति प्रपञ्चस्यानिर्वाच्यत्वसाधकमनुमानम् ॥ ॥ इति परब्रह्मसाधकान्यनुमानानि ॥ प्रपञ्चो मिथ्या न भवति । असद्विलक्षणत्वात् । आत्मवत् ॥१॥ प्रतिभासो ग्रामारामादिषु प्रविष्टस्तान् विना तस्य कुत्राप्यदृश्यमानत्वात् । यद् यद्विना कुत्रापि न दृश्यते तत् तत्रैवास्ति । यथा परब्रह्मस्वरूपं परब्रह्मणि घटादिस्वरूपं घटादिषु । न दृश्यते च तान् विना कुत्रापि प्रतिभासः । तस्मात् तेष्वेव विद्यते । ततश्च प्रपश्चः सत्य एव ॥२॥ प्रपञ्चस्तत्त्वाऽऽवेदकप्रमाणविषयो धर्मित्वादात्मवत् ॥३॥ विवादाधिरूढः प्रपञ्च सत्य प्रमाणसिद्धत्वादात्मवत् ॥४॥ अयं घट एतद्घटनिष्ठबाध्यमेदातिरिक्तद्रव्याश्रयः । द्रव्यत्वात् पटवत् ॥५॥ प्रपञ्चः सत्यः प्रतिभास्यत्वे सति प्रतीतिजनकत्वात् । यथा परब्रह्म ॥६॥ जलचन्द्र-स्वप्नज्ञानादि भावरूप नैमित्तिकत्वाद् घटवत् ॥१॥ जलबिम्बं भाव सम्यग्गमकत्वादग्निगमकधूमवत् ॥२॥ प्रतिबिम्बं बिम्बाद्वि(दन्यद्वि)लक्षणप्रतीतिग्राह्यत्वात् । यथा मुद्रातः प्रतिमुद्रा। तथा चेदम् । तस्मात् तथा ॥३॥ इदं प्रतिबिम्बस्यार्थान्तरत्वसाधकम् । प्रतिबिम्बस्योत्पादकं कारण जलमेवोपादानकारणं, चन्द्रादिकं तु निमित्तकारणम् । गगनतलावलम्बिनं चन्द्र निमित्तीकृत्य जलादेस्तथापरिणमनात् । स्वप्नज्ञान भाव. । ज्ञानत्वात् । घटज्ञानवत् ॥४॥ इति प्रपञ्चसाधकान्यनुमानानि । जलचन्द्र-स्वप्नज्ञानादीना भावरूपत्वसाधकानि च । ८ शुक्तिरजतादिससनिर्मिणि व्यभिचारवारणाय नाऽसौ धर्मी मिथ्यात्वादिति योज्यम् । ९ वाध्यमेदातिरिक्त° = सत्यमेद

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193