Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 54
________________ अज्ञातकतका न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाऽऽभाति सर्व शब्दे प्रतिष्ठितम् ॥१॥ वाग्रूपता चेदुत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाश प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥ वाक्यप० १.१२३-२४] यथा विशुद्धमाकाश तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरिव मन्यते ॥३॥ तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥४॥ (बृहदा० भा० वा० ३.५.४३-४४] निवद्धैकरूपत्वाद्दीचीवुवुदफेनवत् । वाचः सारमपेक्षन्ते शब्दब्रह्मोदकाद्वयम् ॥५॥ ॥ इति शब्दब्रह्मवादिमतसिद्धिः ॥ शब्दार्थयोस्तादात्म्यं न भवति । विभिन्नेन्द्रियग्राह्यत्वात् । यथा रूप रसयोः ॥१॥ न चेदमसिद्धम् । शब्दाकाररहितस्य घटादेर्लोचनविज्ञाने प्रतिभासनात् , तद्रहितस्य तु गब्दस्य श्रोत्रज्ञाने । तथाभूतयोरप्यनयोस्तादात्म्याभ्युपगमेऽतिप्रसङ्गः । तथा नास्ति शब्दार्थयोस्तादात्म्यम् । विभिन्नदेश-कालाकारत्वात् । यथा घटपटयोः । न च विभिन्नदेशत्वमत्रासिद्धम् । प्राक् प्रसाधितत्वात् । नापि विभिन्नकालत्वम् । घटादीनां तच्छब्देभ्यः प्रागपि सत्त्वप्रतीतेः । नापि विभिन्नाकारवत्वम् । तत्र तस्य सकलजनप्रसिद्धत्वात् । ननु तत्तादात्म्याभावे कथमतोऽर्थप्रतीतिरित्ययुक्तम् । तदभावेऽप्यस्याः सङ्केतसामर्थ्यादुपजायमानत्वात् । शब्दपरम्परातो हि शब्दानां सहजयोग्यतायुक्तानामर्थप्रतीतिप्रसाधकतमत्वम् । काष्ठादीना पाकप्रसाधकत्ववत् । तन्न तत्र तादात्म्य घटते ॥२॥ ॥ इति शब्दार्थयोस्तादात्म्यनिषेधः ॥ * * ६. शब्दपौद्गलिकत्ववादः शब्दोऽपौगलिक स्पर्शशून्याश्रयत्वात् । तथात्रैव पक्षे अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् , पूर्व पश्चाच्चावयवानुपलब्धेः, सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद् , गगनगुणत्वाच्च ॥५॥ न चास्य गगनगुणत्वमसिद्धम् । तथाहि-शब्दः क्वचिदाश्रितो गुणत्वाद् रूपादिवत् ॥१॥ न चास्य गुणत्वमसिद्धम् । शब्दी गुणः । द्रव्यकर्मा

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193