Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 68
________________ अज्ञातकर्तृकम् नस्तदा श्रुतमपि केपाश्चिदहकारहेतुत्वेन कपायकारणमिति तदपि नोपादेयं स्यात् । अथ विवेकिनां न तदहड्कृतिहेतुः । 'प्रथमं ज्ञान ततो दया' इति नीतितो धर्मोपकारि चेति तदुपादानम्, चीवरेऽपि समानमेतत् । अथ चीवरस्य धर्मानुपकारितयाऽतुल्यता । ननु कुन एतदवसितम् । किमचीवरास्तीर्थकृत इति झुंतस्त जिनकल्पाऽऽकर्णनात्, 'जिताचेलपरीपहो मुनि' इति वचनाद्वा । न तावदाद्यो विकल्प. । तीर्थकृता हि अचीवरत्व कदाचित् सर्वदा वा । क(का)दाचिके को वा किमाह । कदाचिदस्माकमप्यभिमतत्वात् । अथ सर्वदा, तन्न 'सब्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं [आ०२०६] इति वचनात् । तत्र 'एक(ग)दोसेण' त्ति पाठः । सर्वेऽपि ससार]दोपेण एकेन निर्गता इति कृत्वा । नन्वेवमनवस्था । सर्वत्र सर्वैरपि स्वेच्छारचितपाठानां सुकरत्वात् । किञ्च, तीर्थकृतामचीवरत्वे तेषामेव तद् धर्मोपकारीति निश्चयोऽस्तु नापरेपाम् । न हि यदेव तेषा धर्मोपकारि तदेवेतरेषामपि । अन्यथा यथा न ते परोपदेशत. प्रवर्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षां च न प्रयच्छन्ति तथान्यैरपि विधेयमिति मूलोच्छेद एव तीर्थस्य । उक्तं च ण परोवएसविसया न उ छउमत्था परोवएस पि । दिति न य सीसवग्गं दिक्खंति जिणा जहा सब्वे ॥ तह सेसेहि वि सव्वं कज्जं जइ तेहि सव्वसाहम्मं । एवं च कओ तित्थं न चेदचेलो त्ति को गाहो ? ॥ विशेषा०भा०३०७१-७२] अथ जिनकल्पाऽऽकर्णनात् । तत्र हि न किञ्चिदुपग(क)रणमिति चीवरस्याप्यभावस्तथा च तस्य न धर्मोपकारिता । ननु जिनकल्पिकानामुपकरणाभाव आगमत प्रवाढतो वा । न द्वितीयो, न हि 'वसति किल वृक्षे रक्ष' इत्यादिनिर्मूलप्रवादानां प्रमाणता । नाप्यागमस्तेषामपि शक्त्यपेक्षयोपकरणप्रतिपादनात् । तदुक्तं जिणकप्पिआदयो पुण सोवधओ सव्वकालमेगंतो। उवगरणमाणमेसिं पुरिसाविक्खाय बहुभेअं ॥ [विशेषा०भा० ३०६७] अथवा अस्तु जिनकल्पिकानामुपकरणाभाव(वो) धृतिगक्तिसंहननश्रुतातिशययुक्तानामेव तप्रतिपत्तिः, अथ रथ्यापुरुषाणामपि । यद्याद्यो विकल्पस्तहिं एवंविधा सम्प्रत्यपि सन्ति न वा । सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन् । अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्वेन निश्चीयन्ते । अथ न सन्ति तहि तादृशामेव जिनकल्पप्रत्तिपत्ति रिति वृथैव - मण-परमोहि-पुलाए आहारग-खवग-उवसमे कप्पे । संजमतिय-केवलि-सिज्झणा य जंबुम्मि वोच्छिन्ना || [विशेषा०भा०३०७६]

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193