________________
मुनितोषिणी टीका
प्रस्तावना
प्रतिक्रमणम् (४) वन्दनानन्तरं पापप्रायश्चितं कर्तव्यतयोल्लिखितं; दिवसे रात्रौ वा यथा कथञ्चित् कोऽप्यतिचारः संलग्नस्तत्प्रकाशन-तदनुतापन-तन्निन्दादिविधानेन प्रतिक्रमणं विधेयं भव्यैः, अनेन व्रतगतच्छिद्राच्छादनं जायते, तेनाऽऽगन्तुकाऽऽसवजलमात्मनि न प्रविशतीत्यादि बहुविधं फलं जीवो लभते, तथा चोक्तम्
___पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयच्छिद्दाइं पिहेइ, पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु
प्रतिक्रमण (४) . वन्दना के बाद प्रायश्चित्त करने का विधान किया गया है। दिन में या रात में किसी भी प्रकार जो कोई भी अतिचार लगा हो उसे प्रकट करके, उसका पश्चात्ताप करके तथा उसकी निन्दा आदि करके भव्य जीवों को प्रतिक्रमण करना चाहिये । प्रतिक्रमण करने से व्रतों में लगे हुए दोष मिट जाते हैं। आगे आने वाला आस्रव रूपी जल आत्मा रूपी नौका में प्रवेश नहीं कर पाता। इत्यादि अनेक लाभ होते हैं। कहा भी है-"पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयच्छिद्दाई पिहेइ, पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे, असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ।"
प्रतिभा (४) વંદના પછી પ્રાયશ્ચિત્ત કરવાનું વિધાન કરેલું છે. દિવસમાં અથવા રાત્રીએ કઈ પણ પ્રકારને જે અતિચાર લાગ્યું હોય તે પ્રગટ કરીને તેને પશ્ચાત્તાપ કરીને તથા તેની નિંદા કરીને ભવ્ય છે એ પ્રતિક્રમણ કરવું જોઈએ. પ્રતિક્રમણ કરવાથી વ્રતમાં લાગેલા દેનું નિવારણ થાય છે, આગળ આવવાવાળા આસવરૂપી જલ આત્મારૂપી નૌકામાં પ્રવેશ કરવા પામતા નથી. ઇત્યાદિ અનેક લાભ થાય છે,
पडिक्कमणेणं भंते ! जीवे कि जणयइ ? पडिक्कमणेणं वयच्छिदाई पिहेइ, पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते, अट्टम पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ ।