________________
१४८
भावश्यकमूत्रस्व श्रमयतीन्द्रियनोइन्द्रियाणीति 'श्रमणः। शमयति शान्ति नयति कषायनोकषायरूपानलमिति, शाम्यति विशालभनाटवीपर्यटगोगानलज्वालामालाकरालतापकलापतः पृथग्भवतीति वा 'शमनः । समानं स्वपरजनेषु तुल्यं मनो यस्येति, कुशलमयेन मनसा सह वर्तते इति वा समनाः । सम्=सम्यक् 'अणति-प्रवचनं ब्रूत इति, सम्यक अण्यते-संयमबलेन कषायं जित्वा जीवतीति वा समणः । क्षमामधानः श्रमणः, शमनः, समनाः, समणो वा क्षमाश्रमणादिस्तत्संबुद्धौ । अथवा इन्द्रिय नोइन्द्रिय (मन) का दमन करनेवाले को 'श्रमण' कहते हैं । कषाय-नोकषायरूप अग्नि को शान्त करनेवाले, या संसाररूप अटवीमें फैली हुई कामभोगरूप अग्नि की प्रचण्ड ज्वालाओं के भयङ्कर ताप से आत्मा को अलग करनेवाले को 'शमन' कहते १२। शत्रुमित्र में एकसा मन रखनेवाले, अथवा विशुद्ध मनवाले को 'समना' कहते हैं ३ । अच्छी तरह प्रवचन का उपदेश देनेवाले, अथवा संयम के बल से कषाय को जीतकर रहने वाले को 'समण' कहते हैं ४ । परन्तु यहां पर प्रसिद्धि के कारण 'श्रमण' शन्द को लेकर ही व्याख्या करते हैं-क्षमा है प्रधान जिनमें नन्दिय (मन)नु भन ४२वापान "श्रमण" के छ (१). पाय, नाय રૂપ અગ્નિને શાંત કરવાવાળા અથવા સંસારરૂપી અટવીમાં ફેલાએલી કામભેગરૂપી અગ્નિની પ્રચંડ જવાલાઓના ભયંકર તાપથી આત્માને અલગ-જુ ४२वापणाने 'समन' ४३ छ (२). शत्रु-भित्रमा सरभु मन राम गया विशुद्ध भनाजान 'समना' ४९ छ (3). १२०५२ सारी शत प्रयनने ઉપદેશ આપવાવાળા, અથવા સંયમના બળથી કષાયને જીતીને રહેવાવાળાને 'समण' 3 छ (४). ५२न्तु महिं प्रसिद्धिना र 'श्रमण' शहने सन વ્યાખ્યા કરે છે, જેની અંદર સમાગુણ મુખ્ય છે તેને ક્ષમાશ્રમણ કહે છે.
१- 'श्री तपसि खेदे च ' अस्मान्नन्यादिलात्कर्तरि ल्युः । २- शमनः-'शमु उपशमे' अस्माण्ण्यन्ताच्छुद्धाद्वा ल्युः पूर्ववत् ।
३- समनाः-पूर्वत्र व्युत्पत्तौ ' समानस्यच्छन्दसी'-त्यत्र 'समानस्ये 'ति योगविभागाउ समानस्य सः, उत्तरत्र 'वोपसर्जनस्य' (६।३।८३) इति सहस्य सः।
४- 'अणति' भौवादिकात्परस्मपदिनः' शब्दार्यकात् 'अण्' धातोरिदम् । ५- 'अण्यते' देवादिकस्य आत्मनेपदिनः 'अण पाण' इत्यस्येदं रूपम् ।