________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
१८७ इति । निर्माण=पुरादर्गिमनं, तेन यथा तत्रैव 'पुराबहिर्गच्छति सैन्यसंवृतः' इति चतुर्थचरणव्यत्यासेनोदीरणम् । बलं सैन्यं, वाहनं-गजादि, ताभ्यां यथा
'अमी खुरक्षुण्णधरास्तुरङ्गमाः, रथा महान्तश्च गजा मदोद्धताः । पदातयो वैरिनिबईणक्षमाः, क्षमापतेः कस्य चकासतीदृशाः' ॥ इति, कोश:=भाण्डागारं, कोष्ठागारं-धान्यादिगृहं ताभ्यां यथा
___'रत्नादिपूर्णकोशः, कोट्टपदातिप्रकोपदलितारिः। संभृतकोष्ठागारः, मुखं स्वपित्येष नरनाथः' इत्यादि । अत्र राजरहस्यभेदनादयो दोषाः प्रतीता में प्रवेश करेगा' इत्यादि । (२) निर्याण (नगरादि से बाहर निकलने) से राजकथा-जैसे-'उक्तशोभाके साथ राजा राजधानी से बाहर निकलेगा' इत्यादि । (३) बल (सेना) वाहन (हाथी घोडे आदि) से राजकथा-जैसे-'अहा! ऐसे पडे २ चंचल घोडे, मदोन्मत्त हाथी और शत्रुओं के छक्के छुडानेवाले शूरवीर किस राजाके हैं !' इत्यादि । ४ कोष (खजाने) और कोष्ठागार (कोठार) से राजकथा-जैसे-' जिसके रत्नादि से खजाना, और धान्य आदि से कोठार भरे हुए हैं तथा जिसका किला अभेद्य एवं योद्धागण शत्रओं का दमन करनेवाले हैं, ऐसा यह राजा सुख से समय बिताता है' इत्यादि । इस प्रकार राजकथा करने से राजरहस्यमेदन आदि अनेक दोषों की उत्पत्ति होने के कारण अतिचार लगता है। કથા–જેમકે –ઉપર કહેલી શોભા સાથે રાજા-રાજધાનીથી બહાર નીકળશે ઈત્યાદિ. (3) स-(सेना) पान (हाथी घोड) सहित १४या-भ-मड ? मावा મોટા-મોટા ચંચલ ઘેડા, મદેન્મત્ત હાથી અને શત્રુઓના માન ઉતારી નાખે તેવા शूरवी२ ७. सन ? Vत्याहि. (४) उष ( न) भने । ॥२ ( २)नी રાજકથા-જેમકેજેના રત્નાદિકથી ખજાના અને ધાન્યાદિકથી કોઠાર ભરેલા છે તથા જેન રાજના કિલા અભેદ્ય છે. અને દ્ધાઓ શત્રુઓનું દમન કરવાવાળા છે. એવા આ રાજા સુખથી સમય ગુજારે છે. ઈત્યાદિ. આ પ્રમાણે રાજકથા કહેવાથી રાજાની ગુપ્ત વાત ભેદન વગેરે અનેક દેની ઉત્પત્તિ થવાના કારણે અતિચાર લાગે છે.
१.-तत्रैव-मोक्तश्लोक एव ।