________________
२६६
आवश्यकमूत्रस्य वनस्पतयः, जीवाः पश्रेन्द्रियाः, सत्त्वाः पृथिव्यप्तेजोवायवः; प्राणाश्च भूताच जीवाश्च सत्त्वाश्चेत्येतेषामितरेतरयोगद्वन्द्वे प्राण-भूत-जीव-सत्त्वाः, सर्वे च ते प्राण-भूत-जीव-सत्त्वाश्चेति सर्व-प्राण-भूत--जीव-सत्त्वाः, उनं च
'प्राणा द्वि-त्रि-चतुः प्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पश्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः' इति ।
तेषाम् ‘आसायणाए' आशातनया वितथपरूपणादिरूपया, वितथ. प्ररूपणा यथा-'अङ्गुष्ठपर्वमात्रात्मवन्तो द्वीन्द्रियादयः, भूतसत्त्वा वनस्पतिथिव्यादिरूपा अजीवा एव चेतनगतस्पन्दनादिचेष्टारहितत्वात् , जीवास्तु क्षणिकाः' इत्यादि । 'कालस्स' कालस्य, 'आसायणाए' आशातनया, कालाऽऽशातना च-'वर्ननालक्षणः कालो नास्ति' इत्यपलापरूपा, काल एवं कर्ता यथा-'काल: पचति भूतानि, कालः संहरते प्रजाः । कालः मुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥' इत्येकान्तकालकर्तृत्वरूपया वा । 'सुयस्स' श्रूयते इति श्रुतं भगवनस्पतिकायरूप भूत, पञ्चेन्द्रियरूप जीव और पृथिवी आदि सत्त्व, इन सबकी असत्य प्ररूपणारूप आशातना से, वह असत्य प्ररूपणा जैसे-'द्वीन्द्रिय आदिमें आत्मा अंगूठे के पर्व (पोर) के बराबर होती है, वनस्पति और पृथिवी आदि तो हलन चलन आदि चेष्टा के न होने से अचेतन ही हैं और जीव भी क्षणिक ही हैं' इत्यादि । वर्त्तनालक्षण काल नहीं है। इस प्रकारकी, अथवा 'काल ही सबकुछ करता है जीवों को पचाता है उनका संहार करता
और संसार के सोये रहने पर जागता है अतएव काल दुर्निवार है' इस प्रकार काल को एकान्त का माननेरूप आशातना से। भगवान महावीर के मुखचन्द्र से निस्मृत, गणधरके कर्णमें पहुंचा સર્વની અસત્ય પ્રરૂપણારૂપ આશાતનાથી, તે અસત્ય પ્રરૂપણા- જેમકે “ દ્વાન્દ્રિય - આદિમાં આત્મા અંગુઠાના પર્વ પર)ની બરાબર હોય છે. વનસ્પતિ અને પૃથ્વી વગેરે હલન-ચલન આદિ ચેષ્ટા કરતા નથી તેથી અચેતન જ છે, અને જીવ પણ ક્ષણિક છે” ઇત્યાદિ. “વર્તાનાલક્ષણ કાલ નથી” “આ પ્રકારની” અથવા કાલજ સર્વ કાંઈ કરે છે, જેને પચાવે છે તેમના સંહાર કરે છે અને સંસાર સુવે છે ત્યારે તે કાલ જાગે છે, એટલા માટે “કાલ' દુર્નિવાર છે. એ પ્રમાણે કાલને એકાત કર્તા માનવા રૂપ આશાતનાથી, ભગવાન મહાવીરના મુખરૂપચન્દ્રમાથી નિકલી ગણધરના