Book Title: Avashyak Sutram
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 325
________________ २७६ आवश्यकसुत्रस्व नाशितं प्रत्याख्यातं च-पूर्वकृतस्याऽतिचारस्य निन्दया, भविष्यतोऽकरणेन च निराकृतं पापकर्म पापानुष्ठानं येन स प्रतिहतपस्याख्यातपापकर्मा, संयतश्चासौ विरतश्च संयतविरतः, (विशेषणयोरपि परस्परविशेष्यविशेषणभावात्समासो गतपस्यागतादिवत्) संयतविरतश्चासौ प्रतिहतमत्याख्यातपापकर्मा चेति संयतविरतपतिहप्रत्याख्यातपापकर्मा, पुनः कीदृशोऽहम् ? 'अणियाणो' अनिदानः अकृतनिदानः, एतादृशो मिथ्यादृष्टिरपि सम्भवति तस्मादाह-'दिद्विसंपन्नो' दृष्टिसम्पन्नः सम्यग्दर्शनसहितः, अतएव 'मायामोसविवजिओ' मायामृषाविवर्जितः मायामृषावादाभ्यां रहितः, एवं भूत्वा 'अट्ठाइज्जेसु दीवसमुद्देसु' 'अद्भवतीयेषु द्वीपसमुद्रषु-जम्बूद्वीप-धातकीखण्ड-पुष्करार्द्धरूपेषु, ‘पन्नरसकम्मभूमीसु' पञ्चदशन कर्मभूमिषु कर्म कृषिवाणिज्यप्रभृति मोक्षानुष्ठानं वा तत्पधाना भूमयः कर्मभूमयः भरतपञ्चकैरवतपञ्चक-महाविदेहपश्चक-लक्षणास्तामु स्थिता इति शेषः, 'जावंति' यावन्तः, 'केइ' केचित् 'रयहरणमुहपत्तियगोच्छगपडिग्गहधारा' रजा बाबाभ्यन्तरं रजो हियते अपनीयतेऽनेनेति, हरत्यपनयतीति वा रजोहरणम् , तत्र लिये संवर करके सकल पापों से रहित), अतएव अतीत अनागत वर्तमान कालीन सब पापों से मुक्त, अनिदान-नियाणारहित, सम्यग्दर्शनसहित तथा माया मृषा का त्यागी ऐसा मैं श्रमण, अढार द्वीप पन्द्रह क्षेत्र (कर्मभूमियों) में विचरनेवाले, रजोहरण पूंजनी पात्र को धारण करने वाले और डोरासहित मुखवस्त्रिका को मुख पर बांधनेवाले, पांच महाव्रत के पालनहार और अठारह પાપની નિન્દા અને ભવિષ્ય કાલ માટે સંવર કરીને સર્વ પાપથી રહિત), એટલા માટે અતીત, અનાગત અને વર્તમાન કાલના સર્વ પાપોથી મુકત, અનિદાન-નિયાણા રહિત, સમ્યગદર્શન સહિત તથા માયામૃષાને ત્યાગી એ હું શ્રમણ, અઢી દ્વીપ સંબંધી પંદર ક્ષેત્રે (કર્મભૂમિ) માં વિચરવાવાળા, રજોહરણ પૂરું પાત્રને ધારણ કરવાવાળા અને દેરાસહિત મુખવાચિકાને મુખ પર બાંધવાવાળા, પાંચ મહાવ્રતના - પાલનહાર અને અઢાર હજાર શીલાંગરથના ધારણ કરનાર તથા આધાકર્મ આદિ १-अर्दै वतीयं येषु तेऽद्धतृतीयास्तेषु । २-अर्थमात्रप्रदर्शनमिदं, व्युत्पत्तिस्तु 'रजसो हरण'-मित्येवेति प्रेक्षवतां सूक्ष्मेक्षिका ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405