________________
सुनितोषणी टीका, प्रत्याख्यानाध्ययनम् - ६
,
प्रदर्शयति, तथा भगवन्तोऽपि भवाऽरण्ये रागद्वेषलुण्टा कलुष्टिताऽऽत्मगुणधनेभ्यो दुराग्रह पट्टिकाऽऽच्छादितज्ञानचक्षुभ्य मिथ्यात्वोन्मार्गे पातितेभ्यस्तदपनयनपूर्वकं ज्ञानचक्षुर्दच्या मोक्षमार्ग प्रदर्शयन्ति । एतदेव भङ्गयन्तरेणाऽऽह - ' मग्गदयाणं' मार्गः = सम्यग्रत्नत्रयलक्षणः शिवपुरपथः यद्वा विशिष्टगुणस्थानावापकः क्षयोपशमभावो मार्गस्तस्य दयाः = दातारस्तेभ्यः । ' सरणदयाणं' शरणं = परित्राणं, कर्मरिपुत्रशीकृततया व्याकुलानां प्राणिनां रक्षणस्थानं वा तस्य दयास्तेभ्यः । 'जीवदयाणं' जीवेषु = ए केन्द्रियादिसमस्तप्राणिषु दया= सङ्कटमोचनलक्षणा येषामिति, यद्वा जीवन्ति मुनयो येन स जीवः = संयमजीवितं तस्य दयास्तेभ्यः । 'धम्मदयाणं' धर्मः = दुर्गतिप्रपतज्जन्तु संरक्षणलक्षणः श्रुतचारित्रात्मकस्तस्य दया
३१५
(अरण्य) में राग-द्वेषरूप लुटेरों से ज्ञानादि गुण लुटाये हुए तथा कदाग्रह रूप पट्टे से ज्ञाननेत्र को ढक कर मिथ्यात्व के गड्ढे में गिराये हुए उन भव्य जीवों के उस कदाग्रह रूप पट्टे को दूर कर उन्हें ज्ञान नेत्र देने वाले, अतएव सम्यकरत्नत्रयस्वरूप मोक्ष मार्ग, अथवा विशिष्ट गुण को प्राप्त कराने वाला क्षयोपशम भाव रूप मार्ग को देनेवाले, कर्मशत्रुओं से दुःखित प्राणियों को शरण (आश्रय देनेवाले, पृथिव्यादि षड्जीवनिकाय में दया रखने वाले, अथवा मुनियों के जीवनाधारस्वरूप संयमजीवित को देनेवाले, सम-संवेग आदि के प्रकाशक, अथवा जिनवचन में रुचि को देनेवाले, दुर्गति में पडते हुए प्राणियों के धारक, अथवा श्रुत चारित्र रूप धर्म को देनेवाले, धर्म के उपदेशक, धर्म के नायक अर्थात्
તથા કદાગ્રહ રૂપી પાટા બાંધી જ્ઞાનનેત્રને ઢાંકીને મિથ્યાત્વ રૂપ ખાડામાં નાંખેલા તે ભવ્ય જીવેાના કદ્દાગ્રહ રૂપ પાટાને દૂર કરી તેમને જ્ઞાનનેત્ર આપવાવાળા, એટલે કે સમ્યક્ રત્નત્રયસ્વરૂપ મેક્ષમા, અથવા વિશિષ્ટ ગુણ પ્રાપ્ત કરાવનાર પશુમ ભાવ રૂપ માના આપવાવાળા. કર્મશત્રુઓથી દુ:ખિત પ્રાણીઓને શરણુ-આશ્રય દેનારા, પૃથ્વી આદિ ષનિકાયમાં દયા રાખવાવાળા, અથવા મુનિયાના જીવનાધાર સ્વરૂપ સોંયમજીવનના દેવાવાળા. સમ સંવેગ આદિના પ્રકાશક, અથવા જિનવચનમાં રુચિ આપનારા, દુર્ગતિમાં પડતા જીવને ધારણ કરનાર, અથવા શ્રુત-ચારિત્ર રૂપ ધર્મના દેવાવાળા, ધર્મ ઉપદેશક, ધર્મોના નાયક અર્થાત્ પ્રવર્ત્તક. ધર્મોના સારથી