________________
३१६
आवश्यकसूत्रस्य स्तेभ्यः । 'धम्मदेसयाणं' धर्मः प्राक्क्षतिपादितलक्षणस्तस्य देशका-उपदेशकास्तेभ्यः। 'धम्मनायगाणं' धमस्य नायकाः नेतारः प्रभव इति यावत् धर्मनायकास्तेभ्यः। धम्मसारहीणं' धर्मस्य सारथयः धर्मसारथयस्तेभ्यः, भगवत्सु सारथिवाऽऽरोपेण धर्म रथखाऽऽरोपो व्यज्यत इति परम्परितरूपकमलङ्कारस्तस्माद् यथा सारथयो रथद्वारा तत्स्थमध्वनीनं सुखपूर्वकमभीष्टं स्थानं नयन्त्युन्मार्गगमनादितश्च मतिरुन्धन्ति तथा भगवन्तो धर्मद्वारा मोक्षस्थानमिति भावः । 'धम्मवरचाउरंतचक्कचट्टीणं' दान-शील-तपो-भावैः चतसृणां नरकादिगतीनां चतुर्णा वा कषायाणामन्तो-नाशो यस्मात्, अथवा चतस्रो गतीश्चतुरः कषायान् वा अन्तयति-नाशयतीति, यद्वा चतुर्भिर्दान-शील-तपो-भावैः कृत्वा अन्तो रम्यः, अथवा चत्वारः=दानादयः अन्ता अवयवा यस्य, यद्वा चत्वारि दानादीनि अन्तानि स्वरूपाणि यस्य, 'अन्तोऽवयवे स्वरूपे च' इति हेमचन्द्रः, स प्रवर्तक, धर्म के सारथी अर्थात् जिस प्रकार रथपर चढे हुए को सारथी रथके द्वारा सुखपूर्वक उसके अभीष्ट स्थान पर पहुँचाता है उसी प्रकार भव्य प्राणियों को धर्मरूपी रथ के द्वारा सुखपूर्वक मोक्ष स्थान पर पहुँचाने वाले, दान-शील-तप और भाव से नरक आदि चार गतियों का अथवा चार कषायों का अन्त करने वाले, अथवा चार दान शील तप और भाव से अन्त-रमणीय, या दान आदि चार अन्त - अवयव वाले, अथवा दान आदि चार अन्त - स्वरूप वाले, અર્થાત જેવી રીતે રથ પર બેઠેલાને સારથી રથ દ્વારા સુખપૂર્વક તેના ધારેલા સ્થાનકે પહોંચાડે છે તે પ્રમાણે ભવ્ય પ્રાણીઓને ધર્મરૂપી રથ વડે સુખપૂર્વક મેક્ષ સ્થાન પર પહોંચાડવાવાળા. દાન-શીલ-તપ અને ભાવથી નરક આદિ ચાર ગતિઓને અથવા ચાર કષાયને અન્ત કરવાવાળા, અથવા ચાર દાન-શીલ-તપ અને ભાવથી અન્ત-રમણીય, અથવા દાન આદિ ચાર અન્ત-અવયવવાળા, અથવા हान माहि या२ अन्त-२१३५ . श्रेष्ठ भने “धर्म १२यातुरन्त" ४७ छे, मेक
१-इहोतेषु सर्वत्र 'तं दयन्ते' इत्यपव्याख्यानम् 'अधीगर्थदयेशाम्-इति कर्मणि षष्ठयुपपत्तेः, शेषत्वाविवक्षायां द्वितीयायाः सत्त्वेऽपि वा 'कर्मण्यण' (३ । २॥१) इत्यणुत्पत्त्या 'अभयदायेभ्य' इत्याघनिष्टप्रयोगापत्तेर्दुर्वारस्वादित्यास्तामिदम् ।
२-अन्तोः रम्यः-'मृताववसिते रम्ये समाप्तावन्त इष्यते' इति विश्वकोषः।