________________
३१४
आवश्यक सूत्रस्य
"
लोकालोकयोरुभयोर्ग्रहणं, तेन लोकस्य = लोकालोकलक्षणस्य सकलपदार्थस्य प्रद्योतः - लोकालोकप्रद्योतस्तं कर्त्तुं शीलं येषां ते लोकालोकमद्योतकराः = सर्वलोकप्रकाशकरणशीलास्तेभ्यः, ताच्छील्ये कर्तरि टः प्रत्ययः । ' अभयद्रयाणं' न भयमभयं भयानाम' भावो वा अभयमक्षोभलक्षण आत्मनोऽवस्थाविशेषो मोक्षसाधनभूतमुत्कृष्टधैर्यमिति यावत् दयन्ते ददतीति दयाः २, अभयस्याभयं वा दयाः अभयदयाः, यद्वा-अभया = भयविरहिता दया = सर्वजीव सङ्कटप्रतिमोचनस्वरूपाऽनुकम्पा येषां तेऽभयदयास्तेभ्यः । 'चक्खुदयाणं' चक्षुः = ज्ञानं निखिलवस्तुतत्त्वाऽवभासकतया चक्षुः सादृश्यात् तस्य दयाः=दायकाञ्चक्षुर्दयास्तेभ्यः, . यथा हरिणादिशरण्येऽरण्ये लुण्टाकलुष्टितेभ्यः पट्टिकादिदानेन चक्षूंषि विधाय हस्तपादादि बद्ध्वा तैर्गर्ते पातितेभ्यः कश्वित्पट्टिकाद्यपनोदनेन चक्षुर्दच्या मार्ग (प्रकाश) से समस्त लोकालोक के प्रकाश करने वाले । मोक्ष के साधक, उत्कृष्ट धैर्यरूपी अभय को देनेवाले, अथवा समस्त प्राणियों के संकट को छुडानेवाली दया (अनुकम्पा ) के धारक । ज्ञान नेत्र के दायक, अर्थात् जैसे किसी गहन वनमें लुटेरों से लूटे गये और आखों पर पट्टी बांधकर तथा हाथ-पैर पकडकर गड्ढे में गिराये गये पथिक के सब बन्धनों को तोडकर कोई दयालु नेत्र खोल देता है, इसी प्रकार भगवान भी संसाररूपी अपार कान्तार લેક અને અલેાક બન્નેનું ગ્રહણ કરેલું છે, એટલા માટે કેવળજ્ઞાન રૂપી આલેક (પ્રકાશ) થી સમસ્ત લેાકાલેકના પ્રકાશ કરવાવાળા. મેાક્ષના સાધક, ઉત્કૃષ્ટ ધૈ રૂપી અભયના દેવાવાળા, અથવા સમસ્ત પ્રાણીઓના સંકટને છેડાવવાવાળી દયા (અનુકમ્પા)ના ધારક. જ્ઞાન નેત્રના આપવાવાળા, અર્થાત્ જેમ કેાઇ ગાઢ વનમાં લુટારાથી લુટાએલા અને નેત્ર ઉપર પાટા બાંધીને તથા હાથ પગને પકડીને ગહરા ખાડામાં ફેંકી દીધા હાય તેવા મુસાફરને કોઈ દયાળુ માણસ આવીને તેના તમામ બંધના તેડીને નેત્રને ખેાલી આપે છે, એ પ્રમાણે ભગવાન પણ સૌંસાર રૂપી વિષમ વનમાં રાગ-દ્વેષ રૂપી લુટારાઓથી જ્ઞાના≠િ ગુણુ લુટાએલા १- ‘अविघ्न’–मित्यादिवदभावार्थकनमा 'अव्ययं विभक्ती'-त्यव्ययीभावः । २ - 'दया' - पचादेराकृतिगणत्वादच् ।
३- अव्ययीभावपक्षे षष्ठचा 'नाव्ययीभावादतोऽम्वपश्चम्या' इत्यमादेशः ।