________________
३१२
आवश्यकसूत्रस्य हस्तिनः, वराश्च, ते गन्धहस्तिनो वरगन्धहस्तिनः, पुरुषा वरगन्धहस्तिनः पुरुषवरगन्धहस्तिनस्तेभ्यः । गन्धहस्तिलक्षणं यथा
“ यस्य गन्धं समाघ्राय, पलायन्ते परे गजाः ।
तं गन्धहस्तिनं विद्यान्नृपतेविजयावहम्" ।। इति । अत एव यथा गन्धहस्तिगन्धमाघ्राय गजान्तराणीतस्ततो हुतं पलाय्य क्वापि निलिलीषन्ते तद्वदचिन्त्यातिशयभभाववशाद्भगवद्विहरणसमीरणगन्धसम्बंध'गन्धतोऽपीति-डमर-मरकादय उपद्रवा द्राग् दिक्षु प्रद्रवन्तीति, गन्धगजाश्रितराजवद्भगवदाश्रितो भव्यगणः सर्वदा विजयवान् भवतीति भवत्युभयोयुकं सादृश्यम्, एतच्चेह सर्वत्र चन्द्रमुखादिवदेकदेशिकतयैव न सर्वव्यापकतयेति . नात्र कश्चिदपि विपश्चिता केनापि कर्ने क्षमः क्षोदक्षेमः । 'लोगुत्तमाणं' लोकेषु भव्यसमाजेषु उतमाश्चतुस्त्रिंशदतिशय-पञ्चत्रिंशद्वाणीगुणोपेतत्वात् तेभ्यः । 'लोगहैं। जिसका गन्ध सूंघते ही सब हाथी डर के मारे भग जाते हैं उस हाथी को 'गन्धहस्ती' कहते हैं, उस गन्धहस्ती के आश्रय से जैसे राजा सदा विजयी होता है उसी प्रकार भगवानके अतिशय से देशके अतिवृष्टि-अनावृष्टि आदि स्वचक्र-परचक्र-भयपर्यन्त छह प्रकार की ईति, और महामारी आदि सभी उपद्रव तत्काल दूर होजाते हैं, और आश्रित भव्यजीव सदा सब प्रकार से विजयी होते हैं। चौंतीस अतिशयों और वाणी के पैंतीस गुणों से युक्त होने के कारण लोगों में उत्तम, अलभ्य रत्नत्रय के लाभरूप योग થાય છે જેનો ગંધ સુંઘતા જ સર્વ હાથી ડરીને ભાગી જાય છે તે હાથીને ગબ્ધ હસ્તી” કહે છે તે ગંધહસ્તીના આશ્રયથી જેમ રાજા હમેશાં વિજયી થાય છે તે પ્રમાણે ભગવાનના અતિશયથી દેશને અતિવૃષ્ટિ અનાવૃષ્ટિ આદિ સ્વચક્ર પરચક્ર -ભય પર્યન્ત છ પ્રકારની ઈતિ અને મહામારી આદિ સર્વ ઉપદ્ર તત્કાલ દૂર થઈ જાય છે, અને આશ્રિત ભવ્ય જી સદાય સર્વ પ્રકારથી વિજયવાન થાય છે ત્રીશ અતિશયે અને વાણીના પાંત્રીશ ગુણોથી યુક્ત હોવાના કારણે લોકોમાં ઉત્તમ, १-गन्धतः लेशत इत्यर्थः,"गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः” इति कोशात् ।
२-ईतयो यथा-"अतिवृष्टिरनावृष्टिमूषिकाः शलभाः खगाः"। प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥” इति ।
३-सादृश्यम् ।