________________
मुनितोषणी टीका, प्रत्याख्यानाध्ययनम्-६ रागद्वेषादिशत्रुपराजये दृष्टाद्भुतपराक्रमत्वादिति, यद्वा पुरुषाः सिंहा इवेति पुरुषसिंहास्तेभ्यः । 'पुरिसवरपुंडरीयाणं' पुण्डरीक-धवलकमलं, वरंच तत्पुण्डरीकं वरपुण्डरीकं-धवलकमलप्रधान, पुरुषोवरपुण्डरीकमिवेत्युपमितसमासे पुरुषवरपुण्डरीकं, पुरुषवरपुण्डरीकं च पुरुषवरपुण्डरीकं च पुरुषवरपुण्डरीकं चेत्यादिरीत्यैकशेषे पुरुषवरपुण्डरीकाणि, तेभ्यः, भगवतो वरपुण्डरीकोपमा च विनिर्गताऽशुभमलीमसत्वात् सः शुभानुभावैः परिशुद्धत्वाच, यद्वा यथा पुण्डरीकाणि पङ्काजातान्यपि सलिले वर्द्धितान्यपि चोभयसम्बन्धमपहाय निर्लेपानीव जलोपरि रमणीयानि सन्दृश्यन्ते निजानुपमगुणगणबलेन मुरासुरनरनिकरशिरोधारणीयतया:तिमहनीयानि परमसुखास्पदानि च भवन्ति तथेमे भगवन्तः कर्मपङ्काजाता भोगाम्भीवर्दिताः सन्तोऽपि निर्लेपास्तदुभयतिवर्तन्ते गुणसम्पदाऽऽस्पदतया चं केवलादिगुणभावादखिलभन्यजनशिरोधारणीया भवन्तीति, विस्तरस्त्वत्र शास्त्रान्तरेभ्योऽवलोकनीयः । 'पुरिसवरगंधहत्थीणं' गन्धयुक्ता हस्तिनो गन्धधारक होनेसे पुरुषों में श्रेष्ठ, राग द्वेष आदि शत्रुओंका पराजय करनेमें अलौकिक पराक्रम शाली होनेसे पुरुषों में सिंह के समान, समस्त अशुभ रूप मलसे रहित होने के कारण विशुद्ध, श्वेतकमल के समान निर्मल, अथवा जैसे कीचड से उत्पन्न और जलके योग से बढा हुआ होकर भी कमल उन दोनों के संसर्ग को छोड कर सदा निर्लेप रहा करता है और अपने अलौकिक सुगन्धि आदि गुणों से देव मनुष्य आदि के शिरोभूषण बनता है, वैसेही भगवान कर्मरूप कीचड से उत्पन्न और भोगरूप जलसे बढे हुए होकर भी उन दोनों के संसर्ग को छोडकर निर्लेप रहते हैं, और केवलज्ञान आदि गुणों से परिपूर्ण रहने के कारण भव्यजनों के शिरोधार्य होते કરવામાં અલૌકિક પરાક્રમશાલી હોવાથી પુરુષમાં સિંહ સમાન, સર્વ પ્રકારના અશુભ રૂપ મલથી રહિત હોવાના કારણે વિશુદ્ધ વેત કમલના જેવા નિર્મલ, અથવા જેમ કાદવમાંથી ઉત્પન્ન અને જલ-પાણીના વેગથી વધેલો હોવા છતાં કમલ એ બન્નેને સંસર્ગ ત્યજી હમેશાં નિર્લેપ રહે છે અને પિતાના અલૌકિક સુગંધ આદિ ગુણેથી દેવ મનુષ્ય આદિના શિરનું આભૂષણ બને છે. તેવી જ રીતે ભગવાન કર્મરૂપ કાદવથી ઉત્પન્ન અને ભૂગરૂપ જલથી વધીને પણ એ બન્નેને સંસર્ગ ત્યજી નિર્લેપ રહે છે, અને કેવલ જ્ઞાન આદિ ગુણેથી પરિપૂર્ણ રહેવાના કારણે ભવ્ય જીવને શિરે ધાર્ય