________________
मनितोषणी टीका, प्रत्याख्यानाध्ययनम्-६
एवं यथाशक्ति प्रत्याख्याय गुरोरभिमुखस्तदभावे पूर्वाभिमुख उत्तराभिमुखो वा भूत्वा दक्षिणं जानु भूमौ संस्थाप्य वामं चोर्वीकृत्य साञ्जलिपुटं 'नमोत्थु णं' इति पठेत्, तथाहि
॥मूलम् ॥ नमोत्थुणं अरिहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्टा अप्पडिहयवरनाणंदसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नृणं सव्वदरिसीणं सिवमयलरुमयमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं ॥ सू०२॥
॥ छाया ॥ नमोऽस्तु अद्भयो भगवद्भय आदिकरेभ्यस्तीर्थकरेभ्यः स्वयंसंबुद्धभ्यः पुरुषोत्तमेभ्यः पुरुषसिंहेभ्यः पुरुषवरपुण्डरीकेभ्यः पुरुषवरगन्धहस्तिभ्यो लोको
इस प्रकार यथाशक्ति प्रत्याख्यान करके गुरुके निकट और उनके न रहने पर पूर्व या उत्तर दिशा की ओर मुँह करके बैठे,
और दाहिने जानु (घुटने) को जमीनसे अडा कर बायें जानु को ऊंचा रखकर उसके उपर अञ्जलिपुट धरकर 'नमोत्थुणं' का पाठ बोले
આ પ્રમાણે યથાશક્તિ પ્રત્યાખ્યાન કરીને ગુરુની પાસે અને તેઓની હાજરી ન હોય તે પૂર્વ અથવા ઉત્તરદિશા તરફ મુખ રાખીને બેસવું અને જમણા પગના ઘુંટણને જમીનથી અડાવી અર્થાત નીચો રાખી તથા ડાબા ઘૂંટણને ઉંચે રાખી तना 6५२ २ सय २a "नमोत्यु णं" ने 48 सवा