________________
२७४
आवश्यकसूत्रस्थ उपसम्पधे स्वीकुर्वे । 'अबंभ' अब्रह्म-मैथुनलक्षणाऽकुशलकर्म' 'परियाणामि' परिजानामि परित्यजामि। 'बंभ' ब्रह्म-मैथुनपरित्यागलक्षणं कुशलकर्म= शीलमित्यर्थः, 'उवसंपज्जामि' उपसम्पद्ये अङ्गीकुर्वे । एवम् -'अकप्पं' 'अकल्पम्= मुमुक्षुभिरनाचरितं 'कप्पं' कल्पःकरण-चरणस्वरूप आचारस्तम्, 'अन्नाणं' जीवादिवस्तुनो यथावस्थितस्वरूपानिर्णयलक्षणमज्ञानम्, 'नाणं' ज्ञायते परिच्छिघते वस्त्वनेनास्माद्वेति ज्ञानम् वस्तुयथावत्स्वरूपकं, यद्वा ज्ञातिर्ज्ञानं वस्तुयथावस्वरूपानुभवस्तत् , 'अकिरिय' अक्रियाम्, नबोऽत्र दुरर्थकबाढुष्टां क्रियामिति, यद्वा अभाशस्त्यार्थकोऽत्र नत्र, तेनाप्रशस्ता क्रियां नास्तिकवादस्वरूपामित्यर्थः 'किरिय' क्रिया सम्यग्न्यापारः, सम्यग्वादो वा ताम्, 'मिच्छत्तं' मिथ्यात्वं तत्त्वार्थाश्रद्धानं विपर्यस्तश्रद्धानमित्यर्थः, तथा चोक्तम्-'मिच्छत्तं जिणधम्मविवरीयं' इति । 'सम्मत्तं' सम्यक्त्वं-सामान्य विशेषाभ्यां जिनप्रणीतजीवादिपदार्थसार्थस्य श्रद्धानम् । 'अबोहिं ' अबोषि: आत्मनो मिथ्यात्वपरिणामस्तम्। 'बोहिं' बोधि: आत्मनः सकलदुःखक्षयनिदानजिनधर्मप्राप्तिस्तम्, 'अमग्गं' निवृत्तिरूप संयम को स्वीकार करता हूँ, मैथुनरूप अकृत्य को छोड कर ब्रह्मचर्यरूप शुभ अनुष्ठान को स्वीकार करता हूँ, अ. कल्पनीय को छोड कर करणचरणरूप कल्प को स्वीकार करता हूँ, अज्ञान को त्याग कर ज्ञान को अङ्गीकार करता हूँ, नास्तिक वादरूप अक्रिया को छोडकर आस्तिकवाद रूप क्रिया को ग्रहण करता हूँ, मिथ्यात्व को त्याग कर सम्यक्त्व को स्वीकार करता हूँ, आत्मा के मिथ्यात्व परिणामरूप अबोधि को छोड कर सकल दुःखनाशक जिनधर्मप्राप्तिरूप बोधि को ग्रहण करता हूँ और जिनमतसे विरुद्ध पार्श्वस्थ निहव तथा कुतीथि-सेवित अमार्ग બ્રહ્મચર્યરૂપ શુભ અનુષ્ઠાનને સ્વીકાર કરું છું. અકલ્પનીયને છોડીને કરણચરણ રૂપ ક૯પને સ્વીકાર કરું છું. અજ્ઞાનને છોડીને જ્ઞાનને અંગીકાર કરું છું. નાસ્તિકવાદરૂપ અક્રિયાને ત્યાગ કરીને આસ્તિકવાદરૂપ ક્રિયાને ગ્રહણ કરૂં છું. મિથ્યાત્વને ત્યાગ કરીને સમ્યકત્વને સ્વીકાર કરું છું. આત્માના મિથ્યાત્વપરિણામરૂપ અધિને છોડીને સકલ દુઃખને નાશ કરનાર જિનધર્મની પ્રાપ્તિરૂપ બધિને ગ્રહણ કરું છું, અને જિનમતથી વિરુદ્ધ પાર્થસ્થ નિદ્ધવ તથા કુતીર્થિ