________________
२८५
मुनितोषणी टीका, पतिक्रमणाध्ययनम्-४ चतुर्विंशतिसंख्यकान् ‘जिणे' जिनान् रागद्वेषादिकर्मशत्रुजेतॄन् 'वन्दे' बन्दे स्तौम्यभिवादये च । चतुर्विंशतिजिनवन्दनयाऽध्ययनसमापनं मङ्गलार्थम् ।। मू० २२॥ इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजपदत्त 'जैनशास्त्राचार्य'-पदभूषित--कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-तिविरचितायां श्रीश्रमणसूत्रस्य मुनि
तोषण्याख्यायां व्याख्यायां चतुर्थ
प्रतिक्रमणाख्यमध्ययनं समाप्तम् ॥५॥ इत्यादि रूप) करके तीन करण और तीन योग से निर्मल बना हुआ मैं चौबीसों जिनेश्वरों को नमस्कार करता हूँ॥ ॥ सू० २२॥
॥ इति चतुर्थ अध्ययन सम्पूर्ण ॥ અને ત્રણ વેગથી નિર્મલ બનેલે હું વીસ જિનેશ્વરેને નમસ્કાર કરું છું. (સૂ૦ ૨૨)
अति चोथु मध्ययन स .
0*KR