________________
२९८
आवश्यक सूत्रस्व
गुणेषु स्खलितस्य निन्दाऽभिहिता, इह त्वाचारप्रस्खलितस्य चारित्रपुरुषस्यातिचारलक्षणत्रणोत्पत्तिसम्भवात्तचिकित्सारूपः कायोत्सर्ग उच्यते, अथवा मोके प्रतिमिध्यात्वाविरत्यादिपञ्चविधप्रतिक्रमणद्वारा कर्माऽऽगमप्रतिरोध उपपादितः, इह तु कायोत्सर्गविधिना पूर्वसचितानां कर्मणां प्रक्षयो भवतीति प्रतिपाद्यते -' इच्छामि णं' इत्यादि
क्रमणाध्ययने
॥ मूलम् ॥
इच्छामि णं भंते तुब्भेहिं अब्भणुण्णाए समाणे । देवसियपायच्छित्तविसोहणहं करेमि काउस्सग्गं ॥ १ ॥
॥ छाया ॥
इच्छामि खलु भगवन् युष्माभिरभ्यनुज्ञातः सन् । दैवसिकप्रायश्चित्तविशोधनार्थं करोमि कायोत्सर्गम् ॥ १ ॥
॥ टीका ॥
व्याख्या प्रस्फुटा ॥ १ ॥
पूर्व (चौथे) अध्ययन में मूल और उत्तर गुणों में स्खलित की निन्दा कही है, इस पांचवें अध्ययन में आचार से स्खलित चारित्ररूप पुरुष के अतिचाररूप व्रण (घाव) होने के संभव से उस की चिकित्सारूप कायोत्सर्ग कहा जाता है । अथवा प्रतिक्रमणाध्ययन में मिथ्यात्व आदि पाँच प्रकार के प्रतिक्रमण द्वारा कर्मों के आगमन का प्रतिरोध किया गया है, और यहाँ कायोत्सर्ग द्वारा पूर्वसचित कर्मों का क्षय दिखलाया जाता है-' इच्छामि णं भंते' इत्यादि ।
પ્રથમ પહેલા (ચેાથા) અધ્યયનમાં મૂલ અને ઉત્તર ગુણેામાં સ્ખલિતની નિન્દા કહી છે. આ પાંચમાં અધ્યયનમાં આચારથી સ્ખલિત ચારિત્રરૂપ પુરુષના અતિચાર રૂપ ત્રણ (ધા) થવાના સંભવથી તેની ચિકિત્સારૂપ ક્રાર્યાંસ કહેલે છે, અથવા પ્રતિક્રમણાધ્યયનમાં મિથ્યાત્વ આદિ પાંચ પ્રકારના પ્રતિક્રમણ દ્વારા કર્માંના આવવાપણું:ને પ્રતિરેધ કરવામાં આવે છે, અને અહીં કાયેત્સ દ્વારા पूर्व संचित ना क्षय जताववामां आवे छे. (इच्छामि णं भंते ) छत्याहि.