________________
८ प्रत्याख्यानम्
३००-३२२
३००
आवश्यकसूत्रस्य
। अथ षष्ठमध्ययनम् । अनन्तरोके पश्चमाध्ययने पूर्वसश्चितानां कर्मणां प्रक्षयः प्रतिपादितः, सम्पतीह षष्टाध्ययने आगन्तूनां कर्मणां निरोधः पोच्यते, अथवा पूर्वत्र कायोत्सर्गद्वारा व्रणचिकित्सा सम्मोक्ता, चिकित्सोत्तरं च गुणप्रतिपत्तिर्भवतीतीह गुणधारणापराऽऽख्ये प्रत्याख्यानाध्ययने मूलोत्तरगुणधारणामाह-'दसविहे' इत्यादि।
॥ मूलम् ॥ दसविहे पञ्चक्खाणे पण्णत्ते तंजहा'अणागयमइकंतं, कोडीसहियं नियंटियं चेव । सागारमणागारं, परिमाणकडं निरवसेसं । संकेयं चेव अद्धाए, पञ्चक्खाणं भवे दसहा ॥सू० १॥
॥ छाया ॥ दशविधं प्रत्याख्यानं प्रज्ञप्तं तद्यथा-अनागतम्-(१) अतिक्रान्तम् (२) कोटिसहितं (३) नियन्त्रितं (४) चैव । साकारम् (५) आनाकार
अथ छठा अध्ययन पाचवें अध्ययनमें पूर्वसश्चित कर्मों का क्षय कहा गया है। इस छठे अध्ययनमें नवीन बन्धनेवाले कर्मों का निरोध कहा जाता है। अथवा पाचवें अध्ययनमें कायोत्सर्ग द्वारा अतिचाररूप व्रण की चिकित्सा का निरूपण किया गया है। चिकित्साके अनन्तर गुण की प्राप्ति होती है, इसलिये 'गुणधारण' नामक इस प्रत्याख्यान अध्ययनमें मृलोत्तर गुण की धारणा कहते हैं-'दसविहे पच्चखाणे' इत्यादि ।
અથ છઠું અધ્યયન પાંચમાં અધ્યયનમાં પૂર્વસંચિત કર્મોને ક્ષય કહેવામાં આવ્યું છે. હવે આ છઠા અધ્યયનમાં નવીન બન્ધ થવાવાળા કર્મોને નિરોધ કહેવામાં આવે છે. અથવા પાંચમાં અધ્યયનમાં કાર્યોત્સર્ગ દ્વારા અતિચાર રૂપ ત્રણ-ઘાવની ચિકિત્સાનું નિરૂપણ કરવામાં આવ્યું છે, ચિકિત્સા કર્યા પછી ગુણની પ્રાપ્તિ થાય છે, એ માટે “ગુણધારણ” નામના આ પ્રત્યાખ્યાન અધ્યયનમાં મૂલત્તર ગુણની धा२२॥ छे. 'दसविहे पञ्चक्रवाणे" त्यादि.