________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम् -४
२३९
परिषद ः (१९), प्रज्ञापरिषहः (२०), अज्ञान परिषदः (२१), दर्शनपरिषह - (२२) श्रेति, सम्बन्धस्तु यो मयेत्यादिनैव सर्वत्रेति प्रागुक्तं न विस्मर्त्तव्यम् ।। मृ० १५ ।। ॥ मूलम् ॥
तेवीसाए सूअगडज्झयणेहिं । चउवीसाए देवेहिं । पणवीसाए भावणाहिं । छव्वीसाए दसाकप्पववहाराणं उद्देसणकालेहिं । सत्तावीसाए अणगारगुणेहिं ॥ सू० १६ ॥
॥ छाया ॥
त्रयोविंशत्या सूत्रकृताध्ययनैः । चतुर्विंशत्या देवैः । पञ्चत्रिंशत्या भावनाभिः । षडविंशत्या दशाकल्पव्यवहाराणा मुदेशन कालैः । सप्तत्रिंशत्याऽनगारगुणैः ॥ ४० १६ ॥ ॥ टीका ॥
' तेवी०' इति । मृत्रकृताङ्गप्रथम श्रुतस्कन्धस्य षोडशाध्ययनानि प्रागुकानि तद्व्यतिरिक्तानि च द्वितीयश्रुतस्कन्धस्य पुण्डरीकाध्ययन- क्रियास्थानाध्ययना-ऽऽहारपरिज्ञाध्ययन-प्रत्याख्यानक्रियाध्ययना - ऽऽचारश्रुताध्ययना-ऽऽर्द्रकाध्ययन - नालन्दीयाध्ययनानि सप्तेति मिलित्वा त्रयोविंशतिः सूत्रकृताध्ययनानि तैः । दर्शन । इन परिषहों को सम्यक् प्रकार न सहने से जो अतिचार किया गया हो 'तो उससे मैं निवृत्त होता हूँ' ॥ सू० १५ ॥
सूत्रकृतांग के प्रथम श्रुतस्कन्ध के पूर्वोक्त सोलह (१६) अध्ययन और द्वितीय श्रुतस्कन्ध के (१) पुण्डरीक, (२) क्रियास्थान, (३) आहारपरिज्ञा, (४) प्रत्याख्यानक्रिया, (५) आचारश्रुत, (६) आर्द्रकुमार और (७) नालन्दीय, ये सात मिलाकर तेईस अध्ययनोंमें श्रद्धा प्ररूपणा आदि की न्यूनाधिकतासे, तथा दस भवनपनि, आठ (२१) अज्ञान, (२२) हर्शन, मा जावीस परिषहोने सभ्य - इडा કરવાથી જે કાંઇ અતિચાર લાગ્યા હોય તે તેમાર્થી હું નિવૃત્ત થાઉં છું ( સૂ॰ ૧૫ ) સૂત્રકૃતાંગના પ્રથમ શ્રુતસ્કંધના પૂકત ૧૬ (સેલ) અધ્યયન અને श्री श्रुतसन्धनां (7), पुंडरीड (२) द्वियास्थान, अत्याख्यान डिया, (५) मायारश्रुत, (६) सांदकुमार सने સાત અધ્યયન મેળવીને કુલ તેવીશ (૧૩) અધ્યયનામાં न्यूनाधिताथी, तथा દસ ભવનપતિ, આઠે વ્યંતર, પાંચ
પ્રકારે સહન ન
(3) आहारपरिज्ञा, (४)
(७) नासदीय, या શ્રદ્ધાપ્રરૂપણા-વગેરેની યાતિષી અને એક