________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२४७
नीयशब्देन सामान्यतोऽष्टविधं कर्म विशेषतश्चाष्टविधकर्मान्तर्गतं चतुर्थ कर्म, तस्य स्थानानि = निमित्तानि मोहनीयस्थानानि = मोहनीयकर्मबन्धनजनकानीत्यर्थस्तैः । सम्बन्धस्तु यथापूर्वम् । तत्र त्रिंशत्स्थानानि यथा - (१) जले ब्रोडभित्वा स्त्रीपुरुषादि - सजीवानां हननम्, (२) श्वासावरोधेन हननम्, (३) अग्निधूमप्रयोगेण हननम्, (४) प्रकृष्टमहार पूर्व कमस्त कस्फोटनेन हननम्, (५) आईचर्मणा शिरोवेष्टयित्वा हननम्, (६) उन्मत्तादीन् मातुलुङ्गादिफलादिभिः पौनःपुन्येन वो पहसनम्, यद्वा तस्करमहासाहसिकादिवच्छलेन निर्जने वने नीत्वा हननम्, (७) गूढमायाचारित्वं - मायया मायाऽऽच्छादनं सूत्रार्थगोपनं वा, (८) स्वात्मकृतस्य ऋषिघाताच कृत्यस्यान्यस्मिन्नारोपणम्, (९) सदसि मिश्रभाषासंभाषणम्, (१०) भूपस्यार्थाऽऽगमद्वारमत्रध्रुय तद्द्वारा राज्यादेः स्वायत्तीकरणम्,
मोहनीय कर्म के बन्ध का कारण है, उसे 'महामोहनीयस्थान' कहते हैं, उसके तीस भेद हैं- (१) त्रसजीव स्त्रीपुरुष आदि पञ्चेन्द्रियों को पानी में डुबार कर मारना, (२) श्वास आदि को रोक कर मारना, (३) अग्नि धूम आदि के प्रयोग से मारना, (४) लट्ठ आदि से शिर फोड कर मारना, (५) गीले चमडे से सिर बांध कर मारना, (६) पागल को नीबू आदि से मारकर हँसना, या चोर डाकुओं की तरह छल से निर्जन स्थान में लेजाकर मारना, (७) कपट में कपट करना अथवा सूत्र और अर्थको छिपाना, (८) अपने किये हुए ऋषिघातादि के पापका दूसरे पर आरोप करना, (९) सभा में मिश्र भाषा बोलना, (१०) राजा की आमदनी आदि
બંધનુ કારણ છે તેને મહામેાહનીય સ્થાન કહે છે, તેના ત્રીશ ભેદ છે. (૧) ત્રસજીવ સ્ત્રી-પુરૂષ આદિ પંચેન્દ્રિય જીવાને પાણીમાં ડુબાવી ડુબાવીને भारवां. (२) श्वास वगेरे रोडीने भारवां (3) अग्नि, धूमाडा वगेरेना प्रयोगथी મારવાં તે. (૪) લાઠી આદિથી માથુ ફાડીને મારવુ, (૫) લીલા ચામડાથી માથુ ખાંખીને મારવુ. (૬) ગાંડા માણસને લિંબુના ફળ વડે મારીને હસવું, અગર ચાર– ડાકુની પ્રમાણે છલ-કપટ કરી વગડામાં લઈ જઈને મારવું, (૭) ૪૫૮માં કપટ કરવું અથવા સૂત્ર-અર્થને છુપાવવું. (૮) પોતે કરેલા ઋષિઘાતાદ્ધિ પાપના ખીજા ઉપર આરોપ મૂકવા (૯) સભામાં મિશ્રભાષા ખેલવી (૧૦) રાજાની