________________
२५८
आवश्यक सूत्रस्य प्रज्ञप्तस्य धर्मस्याऽऽशातनया, सदेवमनुजाऽसुरस्य लोकस्याऽऽशातनया, सर्वप्राणभूतजीवसत्त्वानामाशातनयां, कालस्याशातनया, श्रुतस्याशातनया, श्रुतदेवताया आशातनया, वाचनाचार्यस्याऽऽशातनया, यद् व्यात्रिद्धं, व्यत्याम्रेडितं, हीनाक्षरम्, अन्यक्षरं, पदहीनं, विनयहीनं, योगहीनं घोषहीनं, सुष्ठु दत्तं दुष्ठु प्रतीच्छितम्, अकाले कृतः स्वाध्यायः, काले न कृतः स्वाध्यायः, अस्वाध्याये स्वाध्यायितं, स्वाध्याये न स्वाध्यायितं, तस्य मिथ्या मयि दुष्कृतम् ।। सू० २१ ॥
॥ टीका ॥
'अरिहंताणं' अर्हताम्, कर्मणि सम्बन्धसामान्ये वा षष्टी, तेनाऽस्कमिंयाऽर्हत्सम्बधिन्या वेत्यर्थः । एवमग्रेऽपि, आशातना चाऽत्र - 'न सन्त्यईन्तस्तत्पदवाच्यानामप्यस्मदादिवद्भोगाऽऽसक्तत्वाद्' इत्याद्युक्त्या जायते । ननु नेयमाशातना तात्विकत्वात् तथाहि श्रूयन्त एवाऽर्द्वन्तोऽपि विषमविपकल्प भोगभोगिनो, देवकृतैः समवसरणस्फाटिकादिसिंहासनादिभिरष्टविधमहाप्रातिहार्यैश्व युक्ता, इति चेन्न, नहि ते सरागिण इवाऽऽमक्त्या भोगान् भुञ्जते स्म, अपितु पूर्वार्जित
अरिहंतों की आशातना से, यह आशातना इस प्रकार अर्हन्त नहीं हैं, क्यों कि जिनको हम अर्हन्त कह रहे हैं वे भी कभी भोगों का फल कडवा समझते हुए भी भोगते ही थे, तथा केवलज्ञान प्राप्त होने पर भी देवकृत समवसरण स्फटिकसिंहासन आदि से युक्त होते ही हैं । यहाँ प्रश्न उठता है कि- 'यह आशातना कैसे ? क्यों कि ऐसा उल्लेख तो अर्हन्त भगवान के लिये शास्त्रों में आता ही है।' इसका उत्तर यह है कि - 'अर्हन्त भगवान ने जो संसार अवस्थामें भोगादि भोगा है वह सरागी
પ્રમાણે છે. ‘ અન્ત નથી'. કોઇ વખત ‘ ભેગોનું ફુલ તથા કેવલજ્ઞાન પ્રાપ્ત થવા યુકત હોયજ છે, અહિં
અરિહંતેાની આશાતનાથી, તે આશાતના આ કારણ કે જેને અમે અન્ત કહીએ છીએ તે પણ કડવુ છે' એમ સમજતા છતાંય ભાગવતાજ હતા, છતાંય પણ દેવકૃત સમવસરણ સ્ફટિકસિંહાસન આદિથી પ્રશ્ન થાય છે કે—આ આશાતના કેવી રીતે? કારણ કે એવા ઉલ્લેખ તે અન્ત ભગવાન માટે શાસ્ત્રમાં આવે છેજ, તેના ઉત્તર એ છે જે સ સાર-અવસ્થામાં ભેગાદિ ભગવ્યા છે તે સરાગી લેકે
કે ' અન્ત ભગવાને પ્રમાણે આસકત થઈને