________________
२५४
आवश्यकम्त्रस्य आ-समन्तात्' शास्यन्ते अपनीयन्ते ज्ञानादयो गुणा याभिरिति, यद्वा निरुक्तरीत्या आ-आयः सम्यंगज्ञानादिलाभस्तस्य शातनाः खण्डनाः आशातनास्ताभिः । सम्बन्धस्तु पूर्ववदेव, अत्रैकवचनं त्वार्षत्वात्, एतात्रयस्त्रिंशदाशातनाः प्रकरणान्तरोक्ता गुरुसम्बन्धिन्यो बोदव्याः, ता यथा-(१) रात्निकस्य पुरतो गमनम् , (२) पार्वतः समश्रेण्या गमनम् , (३) 'आसन्नतो गमनम् , एवं (४) रात्निकस्य पुरतोऽवस्थानम् , (५) पार्श्वतोऽवस्थानम् , (६) आसन्नावग्थानम् , (७) पुरतो निषदनम् , (८) पार्श्वतो निषदनम् , (९) आसन्ननिषदनं चेति नव । (१०) संज्ञाभूमि गतवतोगुरुशिष्ययोर्गुरुतः पूर्वमाचमनम् , (११) गमनागमनयोः पूर्वमालोचनम् , (१२) गुरुणा संलपितुमागतेन सह गुरुतः पूर्व संलपनम् , (१३) 'को जागर्तीति कः स्वपितीति वा' रात्रौ गुरुणा पृष्टस्य जाग्रतोऽपि शिष्यस्याऽज्ञानादि-रत्नत्रयका लाभ जिसके द्वारा खण्डित होता है वह गुरुसम्बन्धी 'आशातना' तेंतीस प्रकारकी है-(१) गुरु से आगे चलना, (२) बराबर चलना, (३) अत्यन्त नजदीक चलना, (४) गुरुके आगे ग्वडा रहना, (५) बराबर खडा रहना, (६) अधिक पासमें खडा रहना, (७) गुरुके आगे बैठना, (८) बरावर बैठना, (९) अत्यन्त समीप बैठना, (१०) गुरुके साथ संज्ञाभूमि जाने पर गुरुसे पहले शौच करना, (११) उपाश्रय में आकर गुरु के पहले इर्यावही-प्रतिक्रमण करना, (१२) गुरु से वार्तालाप करने के लिए आये हुए के साथ गुरु के पहले बोलना, (१३) 'कौन सोया कौन जागता है ?' इस प्रकार જ્ઞાનાદિ-રત્ન–ત્રયને લાભ જેના દ્વારા ખંડિત થતું હોય તે ગુરુ-સંબંધી " तना" alu प्रा२नी छ.
(१) गुरुनी भासण यासयु, (२) मराम२ याल, (3) अत्यन्त नभा याल (४) गुरुनी भाभा २९g, (५) राम२ SAL २७j, (६) म नभi Geet २७j, (७) गुरुनी माग मेस, (८) सरासर मेस, (e) मे न भ मेसg, (૧૦) ગુરુની સાથે સંજ્ઞાભૂમિ જાતાં ગુરુની પહેલાં શૌચ કરવું, (૧૧) ઉપશ્રયમાં આવીને ગુરુના પહેલાં ઈયવાહી પ્રતિક્રમણ કરવું, (૧૨) ગુરુની સાથે વાર્તાલાપ કરવા માટે આવેલાની સાથે ગુરુ વાત કરે પહેલાં વાત કરવી, (૧૩) કોણ સુતેલા છે? કેણ જાગે છે? આ પ્રમાણે રાત્રીએ ગુરુજી પૂછે ત્યારે
१-आसन्नतः निकटतः ।