________________
२४२
भावश्यकसूत्रस्थ मगारं-द्रव्यतो गृह भावतः कषायमोहनीयं येषां तेऽनगाराः साधवस्तेषां गुणाः= पञ्चमहाव्रतानि, पश्चेन्द्रियनिग्रहाः, चत्वारः क्रोधादिविवेकाः, अन्तरास्मशुदिसञ्जातं भावसत्यं, प्रत्युपेक्षणादिक्रियायामुपयुक्तत्वं करणसत्यं, योगानां मनादीनां यथार्थत्वं योगसत्यमिति भाव-करण-योगसत्यानि त्रीणि, क्षमैका, विरागिका पसिद्धे इमे, अकुशलानां मनो-चाक्कायानां निरोधात्रयः, ज्ञान-दर्शन-चारित्रसम्पन्नतास्तिस्रः, शीतादिवेदनासहिष्णुत्वमेकं, मारणान्तिकोपसर्गसहनशीलता चैकेति सङ्कलनेन सप्तविंशतिरनगारगुणास्तैः ॥ मू० १६ ॥
॥ मूलम् ॥ अट्ठावीसाए आयारप्पकप्पेहि। एगणतीसाए पावसुयप्पसंगेहिं ॥सू० १७ ॥ अगार (घर) और भावसे-कषायमोहनीयरूप अगार नहीं है उन अनगार के (१-५) पाच महाव्रत, (६-१०) पाँच इन्द्रियनिग्रह, (११-१४) चार कषायजय, (१५) भावसत्य (अन्तरात्मशुद्धि), (१६) करणसत्य (प्रतिलेखनादि क्रिया में उपयोग), (१७) योगसत्व (शुद्धमार्गमें मनयोग आदि की प्रवृत्ति करना), (१८) क्षमा, (१९) विरागिता-वैराग्य, (२०) अप्रशस्त मन (२१) वचन (२२) काय का निरोध, (२३) सम्यग् दर्शन, (२४) ज्ञान, (२५) चारित्र से युक्तता, (२६) शीत आदि वेदना का सहना, और (२७) मारणान्तिक उपसर्ग सहना । इन सत्ताईस अनगार गुणों के विषय में जो कोई अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ ॥ सू० १६ ॥ સમયમાં, અને જેના દ્રવ્યથી-માટી આદિનું બનેલું મકાન (ઘર) અને ભાવથી-કપાય મેહનીય રૂ૫ અગાર નથી તે અણગારના (૧-૫) પાંચ મહાવ્રત (૬-૧૦) પાંચ छन्द्रियनिग्रड (11-१४) यार षाय-जय, (१५) नासत्य (अन्तरात्मशुबि), (१६) ४२सत्य (प्रतिमनाहि यामां 6पयोग), (७) योगसत्य (Y भाभी मनाया माहिनी प्रवृत्ति ४२वी), (१८) क्षमा, (१) वैराश्य, (२०) मप्रशस्त मन, (२१) १यन भने (२२) यानु नि, (२३) सभ्यहन, (२४) જ્ઞાન અને (૨૫) ચારિત્રથી યુક્તતા, (૨૬) શીત આદિ વેદનાઓનું સહન કરવું અને (૨૭) મરણાન્તિક ઉપસર્ગ સહન કરે. આ સત્તાવીશ અણુગારના ગુણોના વિષયમાં જે કઈ અતિચાર લાગ્યા હોય તે તેમાંથી હું નિવૃત્ત થાઉ છું. (સૂ૦ ૧૬)