________________
२१४
आवश्यकमूत्रस्य
कथा = स्त्री सम्बन्धिनी, स्त्रिया सहैकान्ते वा वार्ता, तत्परिहारो द्वितीया (२)। निषद्या = पूर्वमुपविष्टानां पश्चादुत्थितानां स्त्रीणामासने तदुत्थानोत्तरं होराद्वयाभ्यन्तरे समुपवेशस्तत्परिहारः ( ३ ) । इन्द्रियम् = इन्द्रियावलोकनं = स्त्रीणामङ्गोपाङ्ग निरीक्षणं, तत्परिहार : ( ४ ) । 'कुड्यान्तरं = भित्त्यादिव्यवहितानां स्त्रीणां सम्मोहकमधुरध्वन्यायाकर्णनं तत्परिहारः (५) । 'पूर्वक्रीडा ' = दीक्षाग्रहणात्पूर्वं संसारावस्थायां स्त्रिया सह कृतस्य क्रीडादेः स्मरणं, तत्परिहार : ( ६ ), प्रणीतं = निष्यन्दमानघृतादिबिन्दु, ततोऽन्यदपि वा धातूपबृंहकं भोज्यवस्तु तत्परिहार : ( ७ ), अतिमात्राऽऽहारः=परिमाणाधिकभोजनं, तत्परिहारः (८), विभूषणं = स्नानादिना शरीरसंस्कारस्तत्परिहार : ( ९ ) । ' दसविहे ' दश विधाः = प्रकारा यस्य स तथा तस्मिन् 'समणधम्मे' श्रमणधर्मे, 'यो मयाऽतिचारः कृत ' - इत्यादिसम्बन्धो
वार्ता का त्याग, (३) निषद्या - जहाँ पहले स्त्री बैठी हो उस स्थान पर स्त्री के उठ जाने पर दो घडी के भीतर उस स्थान पर उपवेशन (बैठने) आदि का त्याग, (४) इन्द्रिय- स्त्री के अंगोपांग के निरीक्षण का त्याग, (५) कुड्यान्तर - दीवार आदि की ओट में स्त्री पुरुष के विषयोत्तेजक शब्द श्रवण का त्याग, (६) पूर्वक्रीडा - स्त्री के साथ पहले की हुई क्रीडा आदि के स्मरण का त्याग, (७) प्रणीत-प्रतिदिन सरस भोजन का त्याग, (८) अतिमात्राहार- प्रमाण से अधिक भोजन का त्याग, (९) विभूषा - शरीर की शुश्रूषा का त्याग, इन नौ ब्रह्मचर्यगुप्तियों (बाडों) द्वारा और क्षान्ति, मुक्ति ( लोभपरित्याग), आर्जव ( मायापरित्याग), मार्दव (मानपरित्याग), लाघव
પહેલાં સ્ત્રી બેઠી હેાય તે સ્થાન ઉપર સ્ત્રી ઉઠી ગયા બાદ બે ઘડીની અંદર તે જગ્યા ઉપર બેસવા વિગેરેના ત્યાગ, (૪) ઇન્દ્રિય–સ્રીના અંગ-ઉપાંગ જોવાને ત્યાગ, (૫) કુડયાન્તર-દીવાલ આદિની એટમાં સ્રીપુરુષના વિષયને ઉત્તેજન કરે એવા શબ્દ સાંભળવાને ત્યાગ, (૬) પૂર્વક્રીડા-સ્ત્રીની સાથે પ્રથમ કરેલી ક્રીડા विगेरेना स्मरणुन त्याग, (७) प्रणीत प्रतिहिन सरस लोभननो त्याग, (८) અતિમાત્રાહાર–પ્રમાણુથી વધારે ખારાક ખાવાના त्याग (6) विलूषा- शरीरनी શુશ્રૂષાને ત્યાગ, આ નવ બ્રહ્મચય ગુપ્તિએ (વાડા) દ્વારા અને ક્ષાન્તિ, મુક્તિ
१--कुड्यस्य अन्तरं=व्यवधानं कुडचान्तरम्, एतस्योपलक्षणत्वादुक्तोऽर्थः ।