________________
२१२
आवश्यकसूत्रस्य
॥ मूलम् ॥ पडिक्कमामि सत्तहिं भयहाणेहिं । अहिं मयहाणेहिं । नवहिं बंभचेरगुत्तीहि । दसविहे समणधम्मे ॥ सू० ९ ॥
॥ छाया ॥ प्रतिक्रामामि सप्तभिर्भयस्थानैः। अष्टभिर्मदस्थानः। नवभिब्रह्मचर्यगुप्तिभिः । दशविधे श्रमणधर्मे ।। मृ० ९ ॥
॥ टीका ।। 'पडिक्कमामि' इत्यादि। भयं भीनिस्तस्य स्थानानि पर्यायभेदाः-भयस्थानानि तैः, सप्त भयस्थानान्युक्तानि यथा-'इहपरलोयादाणमकम्हा आजीवमरणमसिलोए' इति । अस्य 'इहपरलोकादानमकम्मादाजीवमरणमश्लोकः' इतिच्छाया। तत्र लोकशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वादिहेत्यनेनाप्यन्वयः, इहलोकः सजातीयलोकस्तस्माद्भयं-यथा मनुष्येभ्यो मनुष्याणां, निर्यग्भ्यस्तिरश्चां भयम् । परलोकः-विजातीयलोकस्तस्माद्भयं, यथा सिंहादिभ्यो मनुष्यादीनां भयम्, आदीयते-गृह्यते इत्यादानं धनं, तद्धेतकं चौरा-ऽग्नि-राजादिभ्यो भयम्, यद्वा आदानं राजादिवितीर्णपदवीग्रामादिम्बीकरणं, तदर्थ भयमर्थाद्राजादिभ्य एव, राजानो हि चारचक्षुष्ट्वात् क्षणे तुष्टाः क्षणे रुष्टाः दत्तमपि सर्वस्वं कदाचिदपराधलवेनाऽप्यपहरन्ति, से फिर यह भविष्य में ऐसा अनर्थ न करके अच्छे रास्ते चले और सुखी बने ॥ ६॥
इसी प्रकार दुसरा आम्रफल के खानेवाले छह पुरुषों का दृष्टान्त प्रसिद्ध ही है ॥ मृ०८॥
(१) इहलोकभय-मनुप्य को मनुष्य से और तिर्यश्च को तिर्यश्च से भय, (२) परलोकभय--मनुष्य आदि को सिंह आदि से भय, (३) आदानभय-चोर राजा आदि से धन आदि छीने जाने का भय, (४) . કરવું જોઈએ. જેથી એ ફરીથી ભવિષ્યમાં આવો અનર્થ ન કરીને ઉત્તમ માર્ગે જાય અને સુખી થાય (૬). આવી રીતે બીજું આમ્રફળ ખાનારા છ પુરૂષનું टांत प्रसिद्ध छ. (सू० ८)
(१) U Rय- मनुष्यने मनुष्यथा भने ति यति यथा लय, (२) ५२समय-मनुष्य माहिने सिंह विगैरेथा लय, (3) माहानमय-यार रात वये