________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२३५ त्रयोदशमकाले स्वाध्यायकरणम् । चतुर्दशं सरजस्कचरणेनाऽऽसनादावुपवेशनम् । पञ्चदशं रात्रिषु प्रथमहरोत्तरंमुच्चैः सम्भाषणम् , गृहस्थभाषाभाषणं वा । षोडशं गच्छादिषु भेदोत्पादनम् । सप्तदशं झंझकरणम् गणदुःखदभाषाव्यवहरणम् । अष्टादशं कलहकरणम्येन केनचित् सह विरोधाऽऽचरणम् । एकोनविंशतितमं सूर्योदयादारभ्याऽस्तं यावत्पौनःपुन्येनाऽभ्यवहरणम्। विंशतितममनेषणिकाहारादिसेवनम् ॥ मू० १३ ॥
॥मूलम् ॥ एगवीसाए सबलेहिं ॥सू० १४ ॥
॥ छाया ॥ एकविंशत्या शबलैः ॥ भू० १४ ॥
॥ टीका ॥ यद्वारा चारित्रं शबलं कर्बुरं भवति तानि शबलानि, तेषामेकविंशतिः अकाल में स्वाध्याय करना, (१४) सचित्त रजयुक्त चरणों से आसन आदि पर बैठना, (१५) प्रहररात्रि व्यतीत होने के बाद जोर से बोलना अथवा गृहस्थ जैसी भाषा बोलना, (१६) गच्छ आदि में छेद-भेद करना, (१७) गण को दुख उत्पन्न हो ऐसी भाषा बोलना, (१८) हरेक के साथ विरोध करना, (१९) सूर्योदय से सूर्यास्त तक खाते रहना, (२०) अनेषणिक आहार आदि का सेवन करना। इनके विषयमें अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ ।। सू० १३ ॥
जिनसे चारित्र शबल (कर्पुर) अर्थात् चारित्र दृषित हो પગ વડે આસન વગેરે પર બેસવું, (૧૫) પ્રહર રાત્રી ગયા બાદ ઊંચા સ્વરથી બેલ-અથવા ગૃહસ્થ જેવી ભાષા બોલવી, (૧૬) ગચ્છ, સંઘ વગેરેમાં છેદ-ભેદ પડાવવો, (૧૭) ગણને દુ:ખ ઉત્પન્ન થાય તેવી ભાષા બોલવી, (૧૮) દરેકની સાથે વિરોધ કરવો, (૧૯) સૂર્યોદયથી લઈ સૂર્યાસ્ત સમય થાય ત્યાં સુધી ભજન કરતા રહેવું; (૨૦) અષણિક આહાર આદિનું સેવન કરવું, આ વિષે જે કંઈ અતિચાર લાગ્યા હોય તે તેમાંથી હું નિવૃત્ત થાઉં છું” (સૂ૦ ૧૩)
જેના વડે ચારિત્ર શબલ-અર્થાત ચારિત્ર દ્રષિત થાય છે તેને “શબલ'