________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम् -४
२१५
भूतपूर्व एव तत्र दश श्रमणधर्मा यथा - क्षान्ति-मुक्ति- रार्जवं मार्दत्रं, लाघवं, सत्यं, संयम-स्तप-स्त्यागो, ब्रह्मचर्यत्रासचेति ॥ सू० ९ ॥
॥ मूलम् ॥ एगारसहि उवासगपडिमाहिं ॥ सू० १० ॥
॥ छाया ॥ एकादशभिरुपासकप्रतिमाभिः ।। सू० १० ॥ ॥ टीका ॥
' एगारसहिं' इत्यादि । उपासते श्रमणानित्युपासकाः =श्रावकास्तेषां प्रतिमाः = अभिग्रहाः ( प्रतिज्ञाविशेषाः ) उपासकप्रतिमास्ताभिः प्ररूपणादौ यो मयाऽतिचारः कृत इत्यादिसम्बन्धो यथापूर्वम् । आसां प्रतिमानामाद्या प्रथमा (१) मासिकी सम्यक्त्व ( दर्शन ) - प्रतिमा, शङ्कादिदोषरहितस्य सम्यक्त्वस्य पालनम् । द्वितीया (२) द्वैमासिकी व्रतप्रतिमा, तत्र नैर्मल्येन ( द्रव्यभाव से लघुता ), सत्य, संयम, तप, त्याग ( साम्भोगिक साधुओं को आहारादि लाकर देना) और ब्रह्मचर्यवास (ब्रह्मचर्य - पालन) इस दश प्रकार के यतिधर्म में जो कोई अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ ॥ सू० ९ ॥
उपासकों (श्रावकों) की प्रतिमाएँ ( प्रतिज्ञाविशेष) ग्यारह होती हैं, उनमें पहली 'दर्शनप्रतिमा' एक मास की, इसमें एक मास एकान्तर उपवास और शङ्कादि दोषों से रहित निर्मल समकित का पालन किया जाता है (१) । दूसरी 'व्रतप्रतिमा' दो मास की होती है, इसमें पूर्वक्रिया सहित दो महीने तक दो दो उपवास (सोलन) त्याग) मानव (मायानो त्याग) भाईव (मानना त्याग) લાધવ (द्रव्य लावथी बुजवायागु ), सत्य, संयम, तप, ત્યાગ (સાંભગિક સાધુઓને આહાર વિગેરે લાવી દેવા), અને બ્રહ્મચર્ય વાસ ( બ્રહ્મચર્ય પાલન ) આ દશ प्रीરનાં યતિધર્મીમાં જો કોઇ અતિચાર કર્યાં હોય તે તેમાંથી હું નિવૃત્ત થાઉં છું. (સ્૦ ૯) उपास है। ( श्राव}। ) नी प्रतिभाओ ( प्रतिज्ञाविशेष) भगियार होय छे. એમાં પહેલી ‘દનપ્રતિમા' એક માસની, એમાં એક માસ એકાંતર ઉપવાસ અને શકાદિ દોષોથી રહિત નિમાઁલ સમકિતનું પાલન કરાય છે (૧), ખીજી ‘વ્રતપ્રતિમા બે માસની હાય છે, એમાં પૂર્વ ક્રિયા સહિત બે મહિના સુધી બબ્બે ઉપવાસના પારણાપૂર્વક વ્રત પ્રત્યાખ્યાન નિર્મૂળ પાળવામાં આવે છે (૨). ત્રીજી