________________
तोषणी टीका, प्रतिक्रमणाध्ययनम् - ४
दृढं बद्ध्वा लतादिप्रहारपुरस्सरं भीषणयातनां नयति, अस्य श्यामाङ्गत्वाच्छ्चामनाम । ३ ।
शबल: =वर्णेन कर्बुरः, अयं महरादिना नारकिणाम स्थिसन्धि चूर्णयति, अन्त्रवसादीन्निष्कासयति च । ४ ।
२२७
'रौद्रो' रुद्रकर्मकरत्वात्, यतोऽयं नारकान् भ्रामयित्वा २ व्योम्नि सुदूरमुत्क्षिप्य निपततस्तान् शक्त्यमितोमरादिषु प्रोतयति । ५ ।
उपरौद्रः = रौद्रकल्पः, एष च करचरणाद्यङ्गोपाङ्गानि मनक्ति । ६ । 'काल: स यो नारान नानाविधेषु कुम्भ्यादिपात्रेषु पचति, भयं च तोऽपि काल एत्र । ७ ।
,
महाकाल:- पूर्वस्मिन् जन्मनि मांसाहारिणो नारकान्तदीयोकर्तितं पृष्टादिवं मांसं कदर्थनया भक्षयति, अयं च वर्णेन महाश्यामत्वान्महाकाल उच्यते |८| आदि से मजनून बांध कर लना (बेन) आदि के प्रहार से चमडा उडने वाले ।
(४) शबल – मुद्गर आदि द्वारा नारकियों की हड्डी के जोड़ों को चूर चूर करने वाले तथा आँन और चरवी को निकालने बाछे । (५) रौद्र - नरकम्प जीवों को खूब ऊँचे उछाल कर गिरते समय, शक्ति, तलवार, भाले आदि में पिगनेवाले । (६) उपरौड़नारकीय जीवों के हाथ पैर तोडने वाले । (9) काल - कुंभी आदिमें पचानेवाले । (८) महाकाल - पूर्वजन्म के मांसाहारी जीवों को उन्हों की पीठ आदिका मांस काट काट कर विलाने वाले । (९) ५७.८१.१.. भने हेर महिथी कधीन aai (नंतर) विगेरेधी भरीने ગાડું નેડન.
(४) शम-भुशहर महिद्वारा नरडीन यूरेश ४२१.१॥ तथः तन् भने रजीने उठ (4) नांव वने म छजीने पती मते शक्ति, बार, लावा विगेरेभां पाषाणा (3) ઉપરોઢનારીય વેનાં 6.4 પગ ते.१.२.ज. (७) 5.3 - इसी महिमां ने मनी पीउनु
२८.१०८, (5) मई.5.8 पूर्व४न्मना मां માંસ ક્ર:પી ક.પીને ખવર.વાવાળ. (૯) અસપત્ર-તલવાર જેવા તીક્ષ્ણ પાંદડાવાળા