________________
मुनितोषणी टीका, पतिक्रमणाध्ययनम्-४
१९३ व्यापारः, इयं त्रिविधा-अविरतकायिकी, दुष्पणिहितकायिकी, उपरतकायिकी चेति, तत्राविरतानांव्रतरहितानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां च कर्मबन्धनहेतुभूता उत्क्षेपादिस्वरूपा प्रथमा, द्वितीया द्विविधा-इन्द्रियदुष्पणिहितकायिकी नोइन्द्रियदुष्पणिहितकायिकी च, इयं द्विविधाऽपि प्रमत्तसंयतानां क्रियोच्यते, तत्र इन्द्रियैः चक्षुःश्रोत्रादिभिः दुष्पणिहितस्य-इष्टानिष्टविषयसंपाप्तौ किश्चिन्मोक्षमार्ग पति दुर्व्यवस्थितस्य कायेन नित्ताऽऽद्या, नोइन्द्रियेण मनसा दुष्पणिहितस्याऽशुभसंकल्पेन दुर्व्यवस्थितस्य कायेन निर्वृत्ताऽपरा । उपरतस्य-प्रायः सावधयोगनिवृत्तस्याऽप्रमत्तसंयतस्य कायेन निवृत्ता-उपरतिकायिकी तृतीया, तया (२) दुष्प्रणिहितकायिकी (३) उपरतकायिकी। मिथ्यादृष्टियों और अविरतसम्यग्दृष्टियों की कर्मबन्धन के हेतुभूत क्रिया को 'अविरतकायिकी' कहते हैं । दुष्प्रणिहितकायिकी क्रिया दो प्रकारकी है-(१) इन्द्रियदुष्प्रणिहितकायिकी, (२) नोइन्द्रियदुष्प्रणिहितकायिकी, ये दोनों क्रियाएं प्रमत्त साधुओं की हैं। उनमें चक्षु आदि इन्द्रियों की चपलता के कारण मोक्षमार्ग के प्रति अव्यवस्थित (अस्थिर) के काय से होनेवाली क्रिया को 'इन्द्रियदुष्प्रणिहितकायिकी' कहते हैं, ऐसे ही नोइन्द्रिय (मन) के अशुभ संकल्प के द्वारा अव्यवस्थित के काय से होनेवाली क्रिया को नोइन्द्रियदुष्प्रणिहितकायिकी' कहते हैं। प्रायः सावध योग से निवृत्त अप्रमत्त संयत के काया से होनेवाली क्रिया को 'उपरतकायिकी' कहते हैं । (१) छ. (१) अविरत 481, (२) दुप्रणितियी , (3) ५२तयिी . मिथ्याદૃષ્ટિઓ અને અવિરતસમ્યગુદૃષ્ટિઓની કર્મબન્ધનની હેતુભૂત ક્રિયાઓને "अविरताय3 छ. प्रतियि लिया मे २नी छे. (१) ઈન્દ્રિયદુપ્પણિહિતકાયિક, (૨) નેઈન્દ્રિયદુપ્રણિહિતકાયિકી, આ બન્ને ક્રિયાઓ પ્રમત્ત સાધુઓની છે. તેમાં ચક્ષુ આદિ ઈન્દ્રિઓની ચપલતાને કારણે મેક્ષમાર્ગમાં અસ્થિર કાયાથી થવા વાળી ક્રિયાઓ ઈન્દ્રિયદુપ્રણિહિતકાયિકી કહેવાય છે. એ પ્રમાણે નેઈન્દ્રિય (મન) ના અશુભ સંકલ્પ દ્વારા અસ્થિર કાયાથી થવાવાળી ક્રિયાઓને નેઈન્દ્રિયદુપ્રણિહિતકાયિકી ક્રિયા કહે છે. પ્રાયઃ-ઘણું કરીને સાવદ્ય યુગથી નિવૃત્ત અપ્રમત્ત સંયતીની કાયા વડે થવાવાળી ક્રિયાઓને ઉપરતકાયિકી ક્રિયા કહે છે. એ ૧