________________
१९४
आवश्यक सूत्रस्य
त्रिविधस्वरूपया, 'अहिगरणियाए' अधिक्रियते = समाश्रीयते = प्राप्यते नरकादिgrat जीवोऽनेनेत्यधिकरणं = खड्गादि, तत्र भवाऽऽधिकरणिकी, इयं द्विविधा-संयोजनाधिकरणिकी निर्वर्त्तनाधिकरणिकी चेति, यस्यां खड्गतत्कोषादिकयोः संयोजनं क्रियते सा संयोजनाधिकरणिकी, यस्यां च खङ्गतोमरादीनामादितो निर्वर्तनंनिष्पादनं सा निर्वर्तनाधिकरणिकी तया, 'पाउसियाए ' प्रद्वेषः = मत्सरस्तत्र भवा माद्वेषिकी तया; एषा द्विविधा - जीनमाद्वेषिकी अजीवमाद्वेषिकी च, तत्राऽऽद्याजीत्रमद्वेषेण निर्वृत्ता, द्वितीया चाऽजीवमद्वेषेण = पाषाणादिस्खलनादिना यो द्वेषजिसके द्वारा आत्मा नरकादि कुगति में जावे, ऐसे खड्गादि से होनेवाली क्रियाको 'आधिकरणिकी' क्रिया कहते वह दो प्रकार की है - (१) संयोजनाधिकरणिकी और (२) निर्वर्त्तनाधिकरणिकी, जिसमें खड्ग आदि का कोष (म्यान) आदि के साथ संयोग किया जाय वह 'संयोजनाधिकरणिकी' है, और जिस (क्रिया) में खड्ग आदि बनाये जायँ उसे 'निर्वर्त्तनाधिकरणिकी' क्रिया कहते है ॥ २॥
- द्वेष से युक्त क्रिया को 'प्राद्वेषिकी' क्रिया कहते हैं, वह दो प्रकार की है- (१) जीवप्राद्वेषिकी और (२) अजीवप्राद्वेषिकी । जीव पर द्वेष करने से होनेवाली क्रिया को 'जीवप्राद्वेषिकी' और अजीव पाषाणादि की ठोकर आदि लगने के कारण उस पर द्वेष करने से होनेवाली क्रिया को अजीवप्राद्वेषिकी' क्रिया कहते हैं ॥ ३ ॥
6
જેના વડે આત્મા નરકાદિ કુગતિમાં જાય, એવી તલવાર આદિ શસ્ત્રથી थवावाजी याने 'माधिरथिड्डी' दिया आहे हे, ते मे अारनी छे. (१) संयाઆદિના કાષ જનાધિકરણિકી (૨) અને નિવત્તનાધિકરણુકી', જેમાં તલવાર (મ્યાન) આદિ સાથે સંચેગ કરવામાં આવે તે ‘સયાજનાધિકરણિકી” છે અને જે ક્રિયામાં તલવાર આદિ બનાવવામાં આવે તેને નિવત્તનાધિકરણિકી' કહે છે. द्वेषयुक्त डियाने 'अद्वेषिकी डिया हे छे. ते मे अभरनी छे. (१) लণપ્રાત્યેષિકી અને (૨) અછવાદ્રેષિકી, જીવઉપર દ્વેષ કરવાથી થવા વાળી ક્રિયાને ‘જીવપ્રાક્રેષિકી' ક્રિયા કહે છે. અને અજીવ–પાષાણુ માહિની ઠાકર લાગવાના કારણે તેના ઉપર દ્વેષ કરવાથી થવા વાળી ક્રિયાને અજીવપ્રાક્રેષિકી” ક્રિયા કહે છે. નાણા