________________
सुनितोषणी टीका, मतिक्रमणाध्ययनम् - ४
१९७
स्रक्चन्दनाङ्गनादिस्तेन । ' पडिक्कमामि' प्रतिक्रामामि 'पंचहि ' पञ्चभिः, ' महत्वएहिं ' व्रतं = शास्त्रमर्यादांनुसरणं, महान्ति विशालानि च तानि व्रतानि महाव्रतानि तैः, महत्वं चैषां महद्भिस्तीर्थ करगणधरादिभिराचरितत्वेन महापुरुषाऽऽचर्यमाणत्वेन सर्वव्यापकत्वेन श्रावकत्रतापेक्षया च बोध्यं, तैस्तत्सहकृत इति तात्पर्य 'यो मयाऽतिचारः कृतः' इत्यादिसम्बन्धो यथापूर्वम्, महाव्रतपञ्चकमेवाह - ' सव्वा०' इति । 'सव्वाओ पाणाइवायाओ वेरमणं सर्वस्मात् = निखिलात् =स्थूलम्क्ष्मादियावद्भेदविशिष्टात् कृत-कारिता - ऽनुमोदितस्त्ररूपाच्च, प्राणाः = उच्छ्वासनिःश्वासादयस्तेषामतिपातो = वियोजनं = हिंसनमिति यावत्, उनच - 'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता, - स्तेषां त्रियोगीकरणं तु हिंसा' इति, तस्माद्विरमणं = माला, चन्दन, अंगना आदि है । ये पांच काम (विषय भोग के अभिलाष ) गुण (वर्द्धक) हैं, अर्थात् ये आत्मा के स्वभाविक गुणों का नाश करने वाले हैं, इन कामगुणों द्वारा मुझसे जो अतिचार किया गया हो उसकी मैं निवृत्ति करता हूं ।
शास्त्र की मर्यादामें चलने का नाम 'व्रत' है, इन्हें तीर्थकर गणधर आदि महापुरुषोंने स्वीकार किये अथवा ये महापुरुषों के ही आचरण करने योग्य होने से और श्रावक के व्रतों की अपेक्षा बडे होने के कारण 'महाव्रत' कहलाते हैं, वे पांच हैं- (१) कृत-कारित - अनुमोदित रूप सब प्रकार से स्थूल सूक्ष्म आदि समस्त जीवों के प्राणों (पांच इन्द्रिया, तीन बल, श्वासोच्छ्वास અંગના આદિ છે. આ પાંચ अभ ( विषयलोगनी अभिलाषा) गुलु (वर्धक) छ. અર્થાત્ તે આત્માના સ્વાભાવિક ગુણેના નાશ કરવાવાળા છે. તે કામ ગુણેથી મારાથી અતિચાર થયા હેાય તે તેમાંથી હું નિવૃત્ત થાઉં છું.
શાઓની મર્યાદામાં ચાલવાનું નામ ‘વ્રત' છે. આ વ્રતા તીર્થંકર અને ગણધર આદિ મહાપુરૂષોએ સ્વીકાર કરેલ છે, અથવા એ મહાપુરૂષનેજ આચરણ કરવા ચેાગ્ય હાવાથી અને શ્રાવકેાના વ્રતાની અપેક્ષા મોટા હોવાથી 'મહાવ્રત’ કહેાય છે, તે પાંચ પ્રકારનાં છે-(૧) કરવું, કરાવવું અને કરતા હાય તેને અનુમેદન રૂપ સર્વ પ્રકારથી સ્થલ-સૂમ આદિ તમામ જવાના પ્રાણે! (પાંચ ઇન્દ્રિય,