________________
आवश्यकसूत्रस्य मध्ययामद्वयाधिकशयनेन निष्कारण दिवाशयनेन वा, यद्वा-बहालस्यादिननिकया मृदुतमया स्थलशय्ययेत्यर्थः। मध्ययामद्वयाधिकशयनस्य स्वाध्यायपतिरोधकत्वेन प्रतिषेधाव । 'निगामसिज्जाए' प्रकामशय्यैव नित्यमासेव्यमाना 'निकामशय्ये'-त्युच्यते । 'संथारा' इति लुप्तसप्तम्यन्तं पृथक्पदं, समासे तु सति 'संथारा' इत्यस्य ‘परियट्टणाए' इत्यनेन विवक्षितः सम्बन्धो न स्यात् ‘पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेन ' इतिसिद्धान्तात् , समासे च विशिष्ट एव शक्तिस्वीकारेण तदेकदेशस्य पदार्थवाभावादिति 'पपश्चितमन्यत्र, संस्तीर्यतेऽस्मिन्निति संस्तरणं वा संस्तारः आस्तरणं तस्मिन् , 'उन्चट्टणाए' उद्धवर्तनमुद्वर्तना-प्रमार्जनमन्तरेण दक्षिणपार्वाऽऽवर्तनं तया, 'परियट्टणाए' परिवर्तनं परिवर्तनाबामपाश्र्वावर्तनं तया, 'आउंटणाए' आकुश्चनमाकुचना-शरीरसङ्कोचस्तया, 'पसारणाए' प्रसारणं प्रसारणा-शरीरसञ्चारणं तया, एतत्पर्यन्तं 'प्रमार्जनमन्तरेणे'-त्यस्य शेषो बोद्धव्यः । 'छप्पईसंघट्टणाए' षट्पयो यूका स्तासां संघट्टनम् अयथावत्स्पर्शः षट्पदीसंघटना तया, 'कूइए' कूजितं? कूजन-क्लेष्मादिवशेनाऽयथावत्कासनं, तस्मिन् सतीत्यर्थः । 'ककराईए' कर्कचाहता हूँ। वे अतिचार चाहे अधिक सोनेसे या बिना कारण सोने से, अथवा अत्यन्त कोमल मोटी (जाडी) शय्या पर सोने से तथा ऐसी शय्या का नित्य सेवन करने से, बिछौने (संथारे) पर शरीर के दिन पूजे करवट लेने से, बिन पूंजे अंगोपांग के संकोचन और पसारने से, जॅ आदि के अविधिपूर्वक स्पर्श से, अविधि से खांसी आदि के करने से, अयतना पूर्वक छींकने तथा અત્યંત કેમલ મટી શા ઉપર સુવાથી તથા એવી પથારીને નિત્ય ઉપગ કરવાથી, પથારી (સંથારા) ઉપર શરીરને પંજ્યા વિના કરવટ લેવાથી, પંન્યા વિના અંગ-ઉપાંગને સંકોચવા–પસારવાથી, શું આદિના અવિધિપૂર્વક સ્પર્શથી. અવિધિએ ઉધરસ વિગેરે ખાવાથી, અયતનાપૂર્વક છીંકવાથી તથા બગાસું
१ अन्यत्र-'वैयाकरणषभूण-लघुमञ्जुषादिषु' । २ भावे कः । ३ 'यस्य च भावेने ति सप्तमी, एवमग्रेऽपि ।