________________
१५६
आवश्यकमूत्रस्य मस्तकः पार्थ येत , (इयं द्वितीयाऽवनतिः), गुर्वाज्ञया यथाविध्यवग्रहं प्रविश्य पूर्ववद्वन्दमानस्तत्रैवाऽवग्रहे 'खमासमण'-पट्टिकां समापयेत् , इह निष्क्रमणं नास्ति, अत्रैकाऽवनतिरेकः प्रवेशः पडावर्तनानि शिरोद्वयमिति पूर्वापरसंकलनया पञ्चविंशतिविधयः । उक्तश्च भगवता समवायाङ्गे
''दो ओणयं अहाजायं, किइकम्मबारसावयं ।
चउस्सिरं तिगुनं च, दुपवेसं एगनिक्खमणं ॥१॥' इति ॥मू०१॥ इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्रवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-तिविरचितायां श्रीश्रमणमत्रस्य मुनितोपण्याख्यायां व्याख्यायां वन्दनाख्यं
तृतीयमध्ययनं समाप्तम् ॥ ३ ॥ अनन्तर 'इच्छामि खमासमणो वंदिउं जावणिजाए निसीहियाए' बोल कर फिरसे अवग्रहमें प्रवेश करने के लिये गुरु के सामने सिर झुकावे (यह दुसरी अवनति हुई)। गुरु की आज्ञा मिलने पर विधिपूर्वक अवग्रहमें प्रवेश करके पहले की भाँति वन्दना करता हुआ अवग्रहमें ही 'खमासमण' की पाटी पूरी बोले। यहां पर निष्क्रमण नहीं होता है, अतः एक अवनति १६, एक प्रवेश १७, छह आवर्तन २३, और दो मस्तक २५ होते हैं। इस प्रकार पूर्वापर की संख्या जोडने से वन्दना की पच्चीस विधियां होती हैं ।सू०१॥
इति तृतीय अध्ययन संपूर्ण ॥३॥ ફરીથી અવગ્રહમાં પ્રવેશ કરવાને માટે ગુરુની સામે માથું નમાવવું. (આ બીજી અવનતિ થઈ) ગુરુની આજ્ઞા મેળવી વિધિપૂર્વક અવગ્રહમાં પ્રવેશ કરીને પ્રથમ प्रमाणे पहना ४२ता ५४ अपमान "खमासमण" ना पाटी पूरी मालवी. अडिं નિષ્ક્રમણ થતું નથી. એ માટે એક અવનતિ, એક પ્રવેશ, છ આવર્તન, અને બે માથાં થાય છે. આ રીતે પૂર્વાપરની સંખ્યા જોડવાથી વંદનાની પચીસ વિધિઓ થાય છે. (સૂ૦ ૧)
ઇતિ તૃતીય અધ્યયન સંપૂર્ણ. १ छाया-'द्वयवननं यथाजातं, कृतिकर्म द्वादशावर्त्तम् ।
चतुःशिरस्त्रिगुप्तं च द्विप्रवेशमेकनिष्क्रमणम्' ॥१॥ इति ।