________________
मुनितोषणी टीका, पतिक्रमणाध्ययनम्-४
१५९ तथादर्शनात् , क्रमुधातुश्च गमनार्थकस्तेन पति-मोक्षाभिमुखं क्रम्यते-गम्यतेऽनेनेति, अथवा मतिशब्दस्य भृशार्थकत्वाच्छुभयोगेषु वारं वारं क्रमणं प्रतिक्रमणम् । तत्र (पतिक्रमणे) ध्यानविषयीकृतम्-'आगमे तिविहे' इति पट्टिकाया आरभ्य 'इच्छामि ठामि' इति पर्यन्तं सर्व प्रस्फुटं वनव्यं, तदनु 'तिक्खुत्तो' इत्यस्य पाठेन सविधि वन्दनां विधाय श्रमणसूत्रस्याज्ञा ग्रहीतव्या, ततो नमस्कारमन्त्रोचारणपूर्वकं 'करेमि भंते' इत्युचार्य माङ्गलिकमुच्चारणीयमिति । सम्पति माङ्गलिकसूत्रमाह-'चत्तारि' इत्यादि ।
॥ मूलम् ॥ चत्तारि मंगलं-अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मोलोगुत्तमो । चत्तारिसरणं पवज्जामि, अरिहंते सरणं पवजामि, सिद्धे सरणं पवजामि, साहू सरणं पवजामि, केवलिपण्णत्तं धम्मं सरणं पवजामि ॥ सू० १॥ योगों में बार वार जो संक्रमण (जाना) उसको प्रतिक्रमण कहते हैं। इसमें 'आगमे तिविहे' से लेकर 'इच्छामि ठामि' तक ध्यानमें चिन्तित सव पाटियों (पाठों) को प्रगट रूपसे योले, बादमें 'तिक्खुत्तो के पाठसे विधिपूर्वक वन्दना करके श्रमणसूत्र की आज्ञा लेवें तय नमस्कार मन्त्र के उच्चारणपूर्वक 'करेमि भंते' की पाटी पोल कर मांगलिक योले, ऐसा नियम है, इस कारण यहां मांगलिक कहते हैं-'चत्तारि' इत्यादि । Key (r) तेरे प्रति भए डे 2, मेमा “आगमे तिविहे" थी सन 'इच्छामि ठामि' सुधा प्यानमा वितित मी पाटिया (48) 3२ ३५ नावे. पछी 'तिक्खुत्तो' ना ५४ विधि- ना शत श्रम सूत्रता भाज्ञा स नभ२४१२ भावना वा ५४ (करेमि भंते) नी पाटी मासीन માંગલિક બેલવું. એ નિયમ છે. એટલા માટે અહિંયા માંગલિક કહે છે. 'चत्तारि' इत्यादि