________________
मुनितोषणी टीका
आह—क्रम आनुपूर्वी, सा च द्विविधा-पूर्वानुपूर्वी पश्चादानुपूर्वी च, क्रमेण प्रथममारभ्यान्तानुधावनं पूर्वानुपूर्वी, व्युत्क्रमेणान्तमारभ्य प्रथमानुधावनं पश्चादानुपूर्वी, तत्रायमहदादिनमस्कारक्रमो न पूर्वान्वयी कृतसकलकृत्यानां 'सिद्धाणं णमोकार करेंति' (आचा० द्वि. श्रु. १५ भा. अ.) इत्यादिनाऽ हद्भिरपि नमस्कार्यतया सर्वाभ्य'हितत्वेन प्राक् प्रयोज्यानां सिद्धानामादावनभिधानात् । नापि पश्चादानुपूर्वी, तथा सति ह्यहंदादिपञ्चके सर्वाप्रधानभूतानादौ साधुम्तत उपाध्यायाँस्तत आचार्यास्ततोऽर्डतः प्रतिपाद्य सिद्धानां प्रतिपादनं युज्यते न तु यथोकं, तस्मान्नेयं पूर्वानुपूर्वी नापि पश्चानुपूर्वीति ।
प्रश्न-आनुपूर्वी (क्रम) दो प्रकार की है, एक पूर्वानुपूर्वी और दूसरी पश्चादानुपूर्वी, प्रधान क्रमको पूर्वानुपूर्वी कहते हैं और अप्रधान क्रमको पश्चादानुपूर्वी, उनमें यह नमस्कार यदि पूर्वानुपूर्वी से किया गया मानें तो 'अरिहंताणं' से पहले 'सिद्धाणं' कहना चाहिये; क्योंकि कृतकृत्य होने तथा अरिहन्तोंसे नमस्कार किये जाने के कारण सिद्ध भगवान अरिहन्तों से भी श्रेष्ठ हैं, यदि पश्चादानुपूर्वी से माने तो सब से प्रथम साधु, तब उपाध्याय, अनन्तर आचार्य, तदनन्तर अरिहन्त, बादमें सिद्ध को नमस्कार किया जाना चाहिये, न कि उक्त रीतिसे, अतः यह नमस्कार आनुपूर्वी (क्रम) से रहित है, इत्यादि।
प्रश्न-मानुपूची [भ] २ प्रजनी छ. म पूर्वानुपूची मने भी પશ્ચાદાનુપૂવ. પ્રધાન ક્રમને પૂર્વાનુપૂવ કહે છે, અને અપ્રધાન ક્રમને પશ્ચાદાનુપૂર્વ કહે છે, તેમાં આ નમકારેને જે પૂર્વાનુમૂવીથી કરેલા છે એમ માનશે તે અરિહંતા થી પહેલા નિદ્રા કહેવું જોઈએ. કારણ કે કૃતકૃત્ય થવાથી તેમજ અરિહન્તાએ તેમને નમસ્કાર કરેલા છે તે કારણથી સિદ્ધ ભગવાન અરિહન્તથી પણ શ્રેષ્ઠ છે. હવે જે પશ્ચાદાનુપૂવથી માનશે તે સૌથી પ્રથમ સાધુ, તે પછી ઉપાધ્યાય, અનન્તર આચાર્ય, ત્યાર પછી અરિહંત અને છેવટે સિદ્ધને નમસ્કાર કરવું જોઈએ. નહિ કે ઉપર પ્રથમ કહેવા પ્રમાણે. એ કારણથી આ નમસ્કાર-પદ્ધતિ भानुषी (भ)थी २हित छ. वगेरे. १-'अभ्यर्हितंच' इति (का.पा. १।४।१२) वचनेनाऽभ्यहितस्य पूर्वप्रयोगविधानात् ।