________________
मुनितोषणी टीका देवाधिष्ठितत्वेन यः कश्रन पुरोपविशति तमुपसर्गों बाधते स्म, गर्भस्थे स्वस्मिन् भगवति मातुस्तच्छय्योपवेशदोहदे जाते तदुपर्युपवेशमात्रेणैव देवोपद्रवो विनष्ट इतीदृशश्रेयोमूलत्वाच्छ्रेयांसस्तम्' (११)। 'वासुपुजं' २वसवः मुनयः-साध. वस्त एव वासवस्तेषां पूज्यो वासुपूज्यः, यद्वा वमनिरत्नानि तानि चात्र सम्यग्ज्ञानदर्शनचारित्राणि, तान्येव वानि, तत्पकाशकत्वात्पूज्यो वासुपूज्यः, अथवा गर्भस्थेऽस्मिन् भगवत्यस्य जननी वासवेन=देवेन्द्रेण भृशं वन्दन-नमस्काराभ्यां पूजिताऽभूत्तेन वासुपूज्यस्तम् (१२)। 'विमलं' विगतं सर्वथा नष्टं मलं= कर्ममलं यस्य, यद्वा विशेषेण मलतेधारयति दुर्गतिगर्ते पिपतिषून् भव्यान् यः बैठनेवाले को उपसर्ग होता था, किन्तु भगवान गर्भ में थे तब उस शय्या पर उनकी माता के बैठते ही देवकृत उपसर्ग नष्ट हो गया, इस प्रकार श्रेय (कुशल) करने वाले श्री श्रेयांसनाथ को ॥११॥
__ मुनियों के पूज्य, या रत्नत्रयरूप वसु-सम्पत्ति के प्रकाशक अथवा जब ये गर्भ में थे तब इनकी माता इन्द्र के द्वारा वारवार सम्मानित हुई, ऐसे यथार्थ नामवाले श्री वासुपूज्य भगवान को ॥ १२ ॥
जिनका कर्ममल सर्वथा नष्ट हो चुका है, या जो दुर्गति में गिरते हुए प्राणियों को धारण करनेवाले, निर्मल स्वरूप वाले, પરંતુ ભગવાન ગર્ભમાં હતા ત્યારે તે શય્યા પર તેમની માતા પિતે બેઠાં કે તુરતજ દેવકૃત ઉપસર્ગ નાશ થઈ ગયે, એ પ્રમાણે શ્રેય (કુશળ) કરવાવાળા " श्री श्रेयांसनाय "ने ॥ ११ ॥
મુનિઓનાં પૂજ્ય, અથવા રત્નત્રય રૂ૫ વસુ-સંપત્તિના પ્રકાશક, અથવા ત્યારે તેઓ ગર્ભમાં હતા ત્યારે તેમની માતા ઈન્દ્ર વડે વારંવાર સન્માન પામી सेवा यथार्थ नामा " श्री वासु५न्य " भगवानने ॥ १२ ॥
જેને કમલ સર્વથા નષ્ટ થઈ ગયે, અથવા જે દુર્ગતિમાં પડતા પ્રાણીઓને ધારણ કરવાવાળા, નિર્મલ સ્વરૂપવાળા, અથવા ગર્ભમાં આવવા
१- 'श्रेयांसः' सिद्विरुक्तैव निरुकवृत्त्या वा बोध्या ।
२- 'वसुः साधुः' इति शब्दरत्नावलीति शब्दकल्पद्रुमः । ३- 'वासुपूज्यः'-अस्मिन् व्युत्पत्तित्रयेऽपि वासुशन्दसिदिः पृषोदरादित्वात् ।।