________________
·
१३२
आवश्यकमुत्रस्य
स त्रिमल, अथवा विमलस्वरूपत्वाद्विमलः अपि वा गर्भस्थस्यास्य जनन्यास्तजुर्मतिश्च विमला सञ्जातां तद्द्योगाद्विमलस्तम् (१३) । 'अनंत' मोक्षाधिकरणक निरवधिस्थितिकत्वात् अविद्यमानोऽन्तो=नाशो यस्यासावनन्तः, यद्वा अनन्तानि ज्ञानदर्शनादीनि तद्धेतुत्वादनन्तः, कारणे कार्योपचारात्, अपि वाऽनन्तस्वरूपत्वादनन्तः । अथवा गर्भस्थस्यास्य भगवतो माता स्वप्नेऽनन्ताकारां मालामद्राक्षी नानन्तस्तम् (१४) । ' जिणं' जिनम्, प्राग्व्याख्यातो जिनशब्दार्थः । 'धम्मं ' दुर्गतौ प्रपततो जन्तून् धारयतीति धर्मः, यद्वा कारणे कार्योपचाराच्तचारित्रादिरूपस्य धर्मस्य प्ररूपकतया धर्मस्वरूपत्वाद्वा, अथवा गर्भस्थेऽस्मिन् भगवति जनन्या दानादिरूपे धर्मे दृढा मतिरुदिना तद्योगाद्धर्मस्तम् (१५) । अथवा गर्भ में आने पर जिनकी माता की बुद्धि निर्मल हो गई, ऐसे यथानाम तथागुण वाले 'श्री विमलनाथ' को ॥१३॥
अविनाशी पद (मोक्ष) को प्राप्त करनेवाले, अनन्त ज्ञान अनन्त दर्शन आदि आत्मिक गुणों के दाता, अथवा गर्भ में आने पर जिनकी माताने स्वप्न में अनन्त आकारवाली रत्नमाला को देखा अतएव यथार्थ नामवाले श्री अनन्तनाथ को ॥ १४ ॥
दुर्गति में पडते हुए जीवों के उद्धारक, श्रुत- चारित्ररूप धर्म के उपदेशक, अथवा गर्भ में आने पर जिनकी माता की बुद्धि दानादि धर्म में दृढ हुई, ऐसे सार्थक नाम वाले श्री धर्मनाथ को ॥१५॥ સાથેજ જેની માતાની બુદ્ધિ નિર્મૂલ થઈ ગઈ એવા યથાનામ તથાગુણવાળા " श्री विभसनाथ "ने ॥ १३ ॥
अविनाशी यह (मोक्ष) ने प्राप्त उरवावाणा, अनन्त ज्ञान,
અનન્તદન આદિ આત્મિક ગુણાના દાતા, અથવા ગભમાં આવતાં જ જેની માતાએ સ્વપ્નમાં અનન્ત આકારવાળી દેખી એટલા માટે યથા
નામવાળા
રત્નમાળા " श्री अनन्तनाथ "ने ॥ १४ ॥
દુર્ગતિમાં પડતા જીવાના ઉદ્ધારક, શ્રુત ચારિત્રરૂપ ધર્માંના ઉપદેશક, અથવા ગર્ભમાં આવવાથી જેની માતાની બુદ્ધિ દાનાદિ ધર્મને વિષે દૃઢ થઈ, એવા સાર્થક નામવાળા " श्री धर्मनाथ "ने ॥ १५ ॥