________________
आवश्यकसूत्रस्य सिजंस-वासुपुजं' च' शीतलश्च श्रेयांसश्च वासुपूज्यश्चेत्येतेषामितरेतरयोगद्वन्द्वे शीतल-श्रेयांस-वासुपूज्यास्तान् । तेष्वाधिव्याधिजसन्तापकलापनितान्तक्लान्तस्वान्तजन्तुजातकृते चन्द्रचन्दनादितोऽप्यपूर्वशीतलत्वात् , यद्वा शीतलशब्दस्य गुणवाचकस्लात् शीतं शैत्यं कषायप्रशमनस्वरूपं लाति आदत्त इति, अथवाऽस्य भगवतः पितुरेकदाऽतितीव्रः पित्तज्वरदाहः सञ्जातः स विविधैरुपचारैः कृतैरपि न शान्ति प्राप्तः,-गर्भगते त्वस्मिन् भगवति देव्याः करकमलस्पर्शमात्रेणैवोपशान्त इति मातद्वारा पितृवरदाहपशमनहेतुत्वात् शीतलस्तम् (१०)। सिज्जंसं श्रेयांसम्सकलभुवनहिताधायकत्वादतिशयेन प्रशस्यः='श्रेयान् ; यद्वा श्रेयांसावंसौ-स्कन्धौ यस्य सः, अथवैतत्पितू राज्ञः पितृपरम्परामाप्तायां कस्याश्चिच्छय्यायां
आधि-व्याधि से होने वाले समस्त सन्तापों को मिटाकर प्राणियों को चन्द्रमा चन्दन आदि से भी अधिक शीतल शान्ति को, या कषाय के उपशमरूप शीतलता को देने वाले, अथवा जब ये गर्भ में थे तो इनकी माता के कर-कमल का स्पर्श होते ही पिता का असाध्य दाहज्वर इनके प्रभाव से उपशान्त हुआ इस कारण 'शीतलनाथ' नाम वाले भगवान को ॥१०॥
तीन लोक के हित करने वाले, अथवा इनके पिताके यहाँ पितृपरम्परासे प्राप्त एक शय्या देवाधिष्ठित थी, जिससे उस पर
આધિ-વ્યાધિથી થવાવાળા તમામ સંતાપને નિવારણ કરીને પ્રાણીઓને ચન્દ્રમા-ચંદન વિગેરેથી અધિક શીતલ શાંતિને અથવા તે કષાયની ઉપશમતા રૂપ શીતલતા આપવાવાળા અથવા જ્યારે તેઓશ્રી ગર્ભમાં હતા ત્યારે તેના પ્રભાવથી તેમની માતાના કર કમલને સ્પર્શ થતાંજ તેઓના પિતાને અસાધ્ય દાહજવર ઉપશાંત થયે એ કારણથી “શીતલનાથ” નામવાળા ભગવાનને ૧૦ |
ત્રણ લેકનું હિત કરનારા, અથવા તેમના પિતાને ત્યાં પિતૃપરંપરાથી પ્રાપ્ત એક શા દેવાધિષ્ઠિત હતી, જેથી તે શા ઉપર બેસવાવાળાને ઉપસર્ગ થતું હતું,
१-'सीयल........वासुपुज्जं च' अत्र सूत्रे आषत्वादेकवचनम् , यद्वा समाहाराभिप्रायेण ।
२- प्रशस्यशब्दादतिशयेऽर्थे 'द्विवचनविभज्योपपदे तरबीयसुनौ' (५ । ३ । ५७) इतीयमुनि 'प्रशस्यस्य श्रः' (५। ३ । ६०) इति प्रशस्यशब्दस्य श्रादेशः, श्रेयांसेत्यदन्तत्वं तु पृषोदरादित्वात् ।