________________
१३३
मुनितोषणी टीका 'संति' शमयतिव्यपनयति कषायमिति 'शान्तिः, यद्वा कर्मसन्ततिसन्तापमालाऽऽकुलानां जनानां शान्तिकरणशीलत्वाच्छान्तिः, शान्तिस्वरूपखाद्वा शान्तिः, निराबाधमुक्तिरूपशान्तिहेतुत्वाद्वा, स्मरणेन भव्यजनाधिव्याधिशान्तिहेतुत्वाद्वा, अथवा बहोः कालाजनपदे वर्तमानस्य दुर्भिक्षरोगोपद्रवादेरस्मिन् भगवति गर्भागते सति शान्तिर्जाता तद्योगाच्छान्तिस्तम्, नामैकदेशेन नामग्रहणात्-'शान्तिनाथ'-मित्यर्थः (१६) । 'वंदामि' वन्दे-स्तौमि । 'कुंथु' कुन्थति=हिनस्ति कर्मशत्रुमिति, कुथ्नाति-मोक्षश्रियमालिङ्गतीति वा 'कुन्थुः, यद्वा कुं-पृथिवीम् उपलक्षणादबादिकं च स्तभ्नाति धारयति-रक्षतीति कुन्थुः षट्कायरक्षकमुनिगणः, तं सदोरकमुखवत्रिकाधारिणं भव्यजीवोपकारकं मोक्षमार्गप्रचारकं महत्यामनेक. कषायों के नाश करनेवाले, कर्मरूपी सन्ताप से संतप्त प्राणियों को शान्ति प्रदान करने वाले, शान्तस्वरूपी, जिनके स्मरण मात्रसे आधिव्याधि मिट जाती है ऐसे, अथवा गर्भ में आने पर दुर्भिक्ष तथा महामारी (मरकी) आदि की उपशान्ति हो गई, ऐसे अन्वर्थ नामवाले श्री शान्तिनाथ जिनेन्द्र को मैं वन्दना करता हूँ ॥१६॥
कर्म-शत्रुओं का नाश कर मोक्ष को प्राप्त करनेवाले, अथवा गर्भ में आने पर जिनकी माताने स्वप्न में कुन्थु अर्थात् सदोरकमुखवस्त्रिकाधारी, भव्य जीवों के उपकारी, मोक्षमार्ग के प्रचारक
કષાયને નાશ કરવાવાળા, કર્મરૂપી સંતાપથી તપી રહેલા પ્રાણીઓને શાંતિ આપવાવાળા, શાન્તસ્વરૂપી, જેના મરણ માત્રથી આધિ-વ્યાધિ મટી જાય છે એવા, અથવા ગર્ભમાં આવતાં જ દુષ્કાલ તથા મરકી આદિ રોગ-ઉપદ્રની ઉપશાન્તિ થઈ ગઈ એવા યથાર્થ નામવાળા “ શ્રી શાંતિનાથ” જિનેન્દ્રને હું વંદન કરું છું ૧૬
કર્મશત્રુઓને નાશ કરીને મોક્ષને પામવાવાળા, અથવા ગર્ભમાં આવતાં જ જેમની માતાએ સ્વપ્નમાં કુન્થ એટલે દેરાસહિત મુખવસ્ત્રિકા બાંધનાર, મેક્ષમાર્ગના પ્રચારક, અનેક દેવ મનુષ્યની વિશાળ પરિષદમાં વિચિત્ર ધર્મોપદેશ દેનાર
१- 'शान्तिः अत्र बाहुलकात्कर्तरि किन् ।
२- 'कुन्थुः' भौवादिकादिसार्थकात् कुथि धातोः पक्षे क्रैयादिकात्संश्लेषणार्थकात् कुन्थधातोरौणादिक उपत्ययः ।