________________
१४२
आवश्यक सूत्रस्य
सनिदानात्मकोऽत आह- 'समाहिवरं ' इति, समाधानं समाधिः = रत्नत्रयोषलब्धिः । अयं च समाधिद्रव्यभावभेदाद्विविधस्तत्र द्रव्यसमाधिः = शरीरादिसौख्यात्राप्तिः, भावसमाधिस्तु रत्नत्रयोपलब्धिस्तयोर्द्रव्यसमाधिव्यावृत्यर्थं वरपदमाह - वरश्वासौ समाधिश्चेति विग्रहः, यद्वा समाध्योर्वरः समाधित्ररस्तम्, समाधित्ररश्च भावसमाधिरेव स च सम्यग्ज्ञानादिरत्नत्रयप्राप्तिस्वरूप इति तदानीम निदान बोधिलाभस्योदयात् सनिदानबोधिला भव्यवच्छेदः सम्यग्ज्ञानादिरत्नत्रयप्राप्तिर्हि मोक्षसाक्षात्कारणमतस्तस्यां वेलायां सनिदान बोधिलाभो पक्षयादनिदानबोधिलाभो जायते । समाधित्ररोऽपि जघन्यादिभेदैरनेकविधस्तस्मादाहहै' इस बात को समझाने के लिए 'समाहिवरं' कहा है, समाधि भी द्रव्य-भाव भेदसे दो प्रकार की है, उनमें से शरीरादि सुख की प्राप्ति रूप द्रव्यसमाधि को हटा कर केवल रत्नत्रय प्राप्तिरूप भावसमाधि का ग्रहण करने के लिए 'वरं' पद दिया है अत एव सनिदान बोधिलाभ का निवारण हो गया, क्योंकि ज्ञानादि रत्नत्रय की प्राप्ति मोक्ष का साक्षात् कारण है, इसीलिए इस अवस्था में केवल अनिदान ( नियाणारहित) बोधिलाभ रहता है। भावसमाधि भी जघन्य आदि भेदों से अनेक प्रकार की है उनमें लववा भाटे 'समाहिवरं' हे छे, समाधि पशु द्रव्य-भाव लेहथी में प्रभारनी છે તેમાંથી શરીરાદિ સુખની પ્રાપ્તિ રૂપ દ્રવ્યસમાધિને હઠાવીને કેવલ રત્નત્રયીની પ્રાપ્તિરૂપ ભાવસમાધિનું ગ્રહ્મણુ કરવા भाटे 'बरं' यह खायेसु छे भेटला भाटे સનિદાન એધિલાભનું નિવારણ થઈ ગયું, કારણ કે જ્ઞાનાદિ-રત્નત્રયીની પ્રાપ્તિ મેાક્ષનું સાક્ષાત્ કારણ છે આ માટે એ અવસ્થામાં કેવલ અનિદાન (નિયાણુારહિત) મેધિલાભ રહે છે ભાવસમાધિ પણ જઘન્ય આદિ ભેદથી અનેક પ્રકારની
१ - समाधिः, सम् + आइपूर्वकात् 'घा' धातोः ' उपसर्गे घोः किः ' (पा. ३ । ३ । ८२ )' इति भावे किः प्रत्ययः, आतो लोप इटी' - स्याकारलोपः। २ - ' वरसमाधिः' पूर्वनिपातमकरणस्य 'समुद्राभ्राद्धः' (पा. ४ । ४ । ११८) इत्यादिनिर्देशच लेनाऽनित्यत्वाद्वरशब्दस्य पश्चात्प्रयोगः । अत्रत्यादिना 'लक्षण हेत्वोः क्रियायाः' (३ । २ । १२६ ) इत्यादीनां ग्रहणम् 1
३–' समाध्यांर्वरः ' अत्र सप्तमीतत्पुरुषः षष्ठीतत्पुरुषस्तु 'न निर्द्धारणे' (पा. २ । २ । १०) इति प्रतिषेधान्नात्र भवति ।