________________
मुनितोषणी टीका
१४३
6
'उत्तमं' उत्तमं=सर्वोत्कृष्टम्, एतेन जघन्यमध्यमयोर्व्यवच्छेदः । 'दिंतु ' ददतु= वितरन्त्वित्यर्थः । नंदेसु निम्मलयरा' क्षालिताखिलकर्ममलत्वाच्चन्द्रेभ्यो निर्मलतमाः=चन्द्रापेक्षयाऽप्यतिशयितनैर्मल्यभाज इति भावः । ' आइचेसु अहियं पयासयरा ' मिथ्यात्वादितिमिरविनाशकात्युत्कृष्ट केवलाऽऽलोकेनाखिललोकालोकप्रकाशकत्वेनाऽऽदित्येभ्योऽप्यधिकं प्रकाशकराः । 'सागरवर गंभीरा ' सागरवरः=स्वयम्भूरमणसमुद्रस्तद्वद्गम्भीराः=
सागराः = समुद्रास्तेषु वरः =श्रेष्ठः परीषदादिसहनशीलत्वात्पशान्ततमाः, 'सिद्धा' सिद्धाः = साधिताखिला भीप्सिताः, 'सिद्धि' सिद्धि = निवृत्तिपदोपलब्धि 'मम' मयं 'दिसंतु' दिशन्तु ददत्वित्यर्थः ।
raft सिद्धानां वीतरागत्वेनाऽऽरोग्यबोधिलाभादिदायकत्वं न संघटते तथापि याचन्या भाषया भक्त्युद्रेकादेवमुच्यते इति न काऽपि क्षतिः । से जघन्य और मध्यम को हटाने के लिये 'उत्तम' पद दिया है | सकल कर्ममलों के हट जाने के कारण चन्द्रमासे भी अत्यन्त निर्मल, केवलज्ञानरूपी आलोक (प्रकाश) से संपूर्ण लोकालोक के प्रकाशक होने के कारण सूर्य से भी अधिक तेजवाले, तथा अनेक अनुकूल-प्रतिकूल परीषह - उपसर्ग के सहनेवाले होने से स्वयम्भूरमण समुद्र के समान सुगम्भीर सिद्ध भगवान मुझे सिद्धि (मोक्ष) देवें ॥ ७ ॥
सिद्ध भगवान वीतराग हैं अतएव यद्यपि किसीको आरोग्य बोधिलाभ आदि दे नहीं सकते तो भी भव्यों की उत्कृष्ट श्रद्धा छे, तेभांथी धन्य अने मध्यभने ाववा भाटे 'उत्तम' यह पे छे.
સકલ ક`મલ દૂર થઈ જવાના કારણે ચન્દ્રથી પણ અત્યન્ત નિર્મલ, કેવલજ્ઞાનરૂપી આદ્યાક-(પ્રકાશ)થી સંપૂર્ણ àકાલેકના પ્રકાશક હાવાના કારણે સૂર્યથી પણ અધિક તેજવાળા, તથા અનેક અનુકૂળ પ્રતિકૂળ પરીષહે ઉપસગે'નાં સહન કરવાવાળા હાવાથી સ્વયંભૂરમણ સમુદ્રના वान भने सिद्धि (मोक्ष) भो ॥७॥ સમાન સુગંભીરસિદ્ધ
लग
સિદ્ધ ભગવાન વીતરાગ છે. એ કારણથી જો કે કેઇને આરેગ્ય બેાધિલાભ આદિ આપી શકતા નથી તે પશુ ભવ્ય જીવેાની ઉત્કૃષ્ટ
શ્રદ્ધાથી આ પ્રકારની ३- 'चंदेसु' 'आइश्च्चेसु' अत्राऽऽर्षस्वास्पञ्चम्यर्थे सप्तमी ।