________________
सुनितोषणी टीका
१२९
•
चंदप्पहं ' चन्दते= आहादते इति चन्द्रस्तस्य प्रभा चन्द्रप्रभा, चन्द्रप्रमेव प्रभा विशुद्धश्यत्वाद् यस्यासौ यद्वा गर्भावस्थायामस्य जनन्याश्चन्द्रप्रभाषानदोहदोऽभवत्तत्सम्बन्धाच्चन्द्रमभस्तम् ''वंदामि' वन्दे (८) | 'सुविर्हि' सुविधि = सुशोभनो विधिरनुष्ठानं यस्य सः, यद्वा यद्दर्शनस्मरणादिना लोकाः सुविधयः= सुभाग्या भवन्ति सः, अथवा गर्भस्थस्यास्य जननी सर्वेषु अभयदान-सुपात्रदानम्रियमाणप्राणि परिमोचनादिविधिषु सातिशया शोभना = कुशला जाताऽतस्तद्योगात्सुविधिस्तं, 'पुष्कदंतं' सुविधेरेवेदमपरं नाम विशिष्य परिचयार्थमुपनिबद्धम्, स्वच्छत्वान्मनोहरत्त्राच्च पुष्पाणीव, यद्वा नामैकदेशेन नामग्रहणात् पुष्पपदेन तत्कुणालाग्रस्य ग्रहणात् पुष्पकुड्मलाग्राणीव दन्ता यस्यासौ पुष्पदन्तस्तम् (९) । 'सीयलतथा चन्द्रमा के समान कान्तिवाले, या जब ये गर्भ में थे तो इनकी माता को चन्द्रप्रभापान का दोहद हुआ, इस कारण गुणनिष्पन्न नाम वाले श्रीचन्द्रप्रभ भगवान को ॥ ८ ॥
अच्छे अनुष्ठान वाले, या जिनके दर्शन स्मरण आदि से प्राणी पूर्ण भाग्यवान होते हैं ऐसे, अथवा जब ये गर्भ में थे तो इनकी माता अभयदान, सुपात्रदान, मरते हुए प्राणियों को बचानाआदि धर्म की सभी विधियों में विशेषतया निपुणा हुई, इस कारण सुविधिनाथ और पुष्प के समान स्वच्छ दोनों की छटावाले होने से पुष्पदन्त भी नाम है जिनका ऐसे भगवान को ॥९॥
તથા ચંદ્રસમાન કાન્તિવાળા અથવા જ્યારે તે ગર્ભમાં હતા ત્યારે તેમની માતાને ચંદ્રપાન કરવાનું દેહલેા થયેલું તે કારણથી ગુણુ-નિષ્પન્ન नाभશાળા શ્રી ચંદ્રપ્રભ ભગવાનને ૫ ૮ ॥
આદિથી પ્રાણી પૂ
સારા અનુષ્ઠાનવાળા, અથવા જેના દર્શન સ્મરણુ ભાગ્યવાન થાય છે એવા, અથવા જ્યારે તે ગર્ભમાં હતા ત્યારે તેમની માતા સ`વિધિએક બ્લેમાં વિશેષ નિપુણ થયા આ કારણથી પુષ્પસમાન સ્વચ્છ દાંતની પંકિતવાળા હેાવાથી “ પુષ્પદન્ત मेवा भगवानने ॥ ५॥
66
"
સુવિધિનાથ અથવા
નામ પણ છે જેનું
१- 'बंदामि' अत्र माकृतत्वात्परस्मैपदम् ।
""