________________
११२
आवश्यकम्त्रस्य दर्शनसम्यक्त्वादिपट्टिका
दसणसंमत्तं परमत्थसंथवो वा सुदिट्टपरमत्थसेवणं वावि बावनकुदंसणवज्जणा इयसंमत्तसद्दहणा सम्मत्तस्स पंच अइयारा पेयाला जाणियचा न समायरियन्ना, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवो वा (ते म्हरा समकितरूप रत्नपदार्थ के विषय मिथ्यास्वरूप रजोमल लागो होय, तो) तस्स मिच्छामि दुक्कडं ।
(टिप्पणी-दर्शनसम्यक्त्वम् । तत्र दर्शनं जिनमताभिरोचनम् , तदेव सम्यक्त्वम् , परमार्थसंस्तवो वापरमार्थः जीवादिस्वरूपम् , तस्य संस्तवः परिचयो बोध इत्यर्थः, सुदृष्टपरमार्थ सेवना वापि, तत्र सुदृष्टैः अतीन्द्रियार्थदर्शिभिः सर्वरुपदृिष्टः परमार्थः जीवादिस्वरूपं तस्य सेवना आसेवनम् ; व्यापनकुदर्शनवर्जनातत्र व्यापन्न-विनष्टं दर्शनं सम्यक्त्वं येषां ते व्यापन्नदर्शनाः, कुदर्शनाः कुत्सितं दर्शनमसद्भावनिरूपणादिरूपं येषां ते कुदर्शनाः, तेषां वर्जना व्यापन्नकुदर्शनवर्जना, वान्तसम्यक्त्वानां मिथ्यादृष्टीनां च संसर्गवर्जनमित्यर्थः । इति सम्यक्त्वश्रद्धानम् । सम्यक्त्वस्य पश्च अतिचाराः पेयाला प्रधानानि ज्ञातव्या न समाचरितव्याः। 'पेयाल' इति प्रधानार्थको देशीयः शब्दः । तद्यथा-शङ्का-जिनवचनेषु संदेहकरणम्। काक्षा-परदर्शनाभिलाषरूपा। विचिकित्सा तपःसंयमाराधनफलं प्रति संशयः। परपाषण्डप्रशंसा-परधर्मप्रशंसाकरणम् , परपाषण्डसंस्तवो वा पर. धर्मपरिचयकरणम् ॥)
पहिली इरियाममिति के विषय जो कोई अतिचार लाग्यो होय तो आलोऊं, द्रव्य थकी छ काया का जीव जोइने न चाल्यो होऊ, क्षेत्र की साढातीन हाथ प्रमाणे जोइने न चाल्यो होऊं, काल थकी दिन को देखे विना रात को पूंजे विना चाल्यो होऊं, भाव थकी उपयोग सहित जोईने न चाल्यो होऊ, गुण थकी संवरगुण, पहिली इरियासमिति के विषय जो कोई पाप दोष लाग्यो . होय तो देवसिय सम्बन्धि तस्स मिच्छामि दुक्कडं ।
दूसरी भाषासमिति के विषय जो कोई अतिचार लाग्यो होय तो आलोऊ, द्रव्य थकी भाषा कर्कशकारी, कठोरकारी, निश्चयकारी, हिंसाकारी, छेदकारी, भेदकारी, परजीव को पीडाकारी, सावज्जसव्वपापकारी कूडी मिश्रभाषा बोल्यो होऊ, क्षेत्र थकी रस्ते चालतां