________________
मनितोषणी टीका
ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपाचे, जिनं च चन्द्रप्रभ वन्दे ॥ २ ॥ सुविधि च पुष्पदन्तं, शीतल-श्रेयांस-वासुपूज्याश्च । विमलमननं च जिनं, धर्म शान्ति च वन्दे ॥३॥ कुन्थुमरं च मलिं, वन्दे मुनिसुव्रतं नमिजिनं च । वन्देऽरिष्टनेमि पार्थ तथा वर्दमानं च ॥ ४ ॥ एवं मयाऽभिष्टुता, विधृतरजोमलाः प्रहीणजरामरणाः। चतुर्विंशतिरपि जिनवरा, -स्तीर्थकरा मे पसीदन्तु ॥ ५ ॥ कीर्तित-वन्दित-महिता, य एते लोकस्योत्तमाः सिद्धाः। आरोग्यबोधिलाभ, समाधिवरमुत्तमं ददतु ॥ ६ ॥ चन्द्रेभ्यो निर्मलतरा, आदित्येभ्योऽधिकं प्रकाशकराः । सागरवरगम्भीराः, सिद्धाः सिद्धिं मम दिशन्तु ।। ७ ।।
॥टीका ॥ लोकस्योद्योतकरानर्हतश्चतुर्विंशतिमपि केवलिनो जिनान् धर्मतीर्थकरान् कीर्तयिष्यामीति सम्बन्धः । लोक्यते-दृश्यते केवलज्ञानादित्ये नेति, लोक्यते=
इस प्रकार पहले अध्ययन में सावद्योग की निवृत्तिरूप सामायिक का निरूपण करके अब चतुर्विशतिम्तव (चउवीमत्थव) रूप इस दुसरे अध्ययनमें समस्त सावद्य योगों की निवृत्ति के उपदेश होनेसे समकित की विशुद्धि तथा जन्मान्तरमें भी बोधिलाभ
और संपूर्ण कर्मों के नाश के कारण होने से परम उपकारी तीर्थङ्करों का गुण कीर्तन करते है-लोगस्स' इत्यादि ।
__ जो केवलज्ञानरूपी सूर्य से अथवा प्रमाण (ज्ञान) के द्वारा देखा जाय उसे लोक कहते हैं, उस पंचास्तिकायरूप लोक को
એ પ્રમાણે પહેલા અધ્યયનમાં સાવદ્યાગની નિવૃત્તિ રૂપ સામાયિકનું नि३५५५ उशने ७३ यतुविशतिस्त१ (चउनीसत्थव) ३५ मा भाग अध्ययनमा સમસ્ત સાવદ્ય ગેની નિવૃત્તિને ઉપદેશ હેવાથી સમતિની વિશુદ્ધિ તથા જન્માંતરમાં પણ ધિલાભ અને સંપૂર્ણ કર્મોના નાશક હેવાથી પરમ ઉપકારી तीर्थ रोना शु-शीतन रे छ " लोगस्स" त्याह.
જે કેવળજ્ઞાનરૂપી સૂર્યથી અથવા પ્રમાણ (જ્ઞાન) વડે જોઈ શકાય તેને લોક” કહે છે, તે પંચાસ્તિકાયરૂપ લેકને પ્રવચનરૂપી દીવા વડે પ્રકાશ