________________
मुनितोषणी टीका
१२३ जिनमनःपर्ययजिनच्छद्मस्थवीतरागाणां व्यवच्छेदाय । इत्यमुक्तगुणविशिष्टा अईन्त एव संभवन्ति नेतरे, पुनः ‘अरिहंते' इत्युनिविशेष्यत्वाभिमायेणेति केचित् वस्तुतस्त्विह तीर्थकरगुणोत्कीर्तनाध्ययने गुणोत्कीर्तनमेव लक्ष्यं, तथा च तीर्थङ्कराणां ये ये गुणा येन येन शब्देन लक्ष्यन्ते तेन तेन तेषां गुणानां संकी
नं क्रियते-इत्यष्टविधमहापातिहार्याहत्वगुणोत्कीर्तनाथमुकम् ‘अरिहंते' इति. एतेनेव · केवली ' इत्यपि व्याख्यातं कैवल्यगुणबोधनाय तदुपादानात् , एवं च पदान्तरनदहत्पदमपि गुणोत्कीर्तनायैव नतु विशेष्यत्वाय, विशेष्यं तु 'धम्मतित्ययरे' इत्येव प्राप्तावसरत्वात् , तदपि यथोक्तगुणोत्कीर्तनपुरस्सरमेव, योगा-( व्युत्पत्य ) 'श्रुतजिन, अवधिजिन, मनःपर्ययज्ञानजिन, तथा छद्मस्थ वीतरागों की निवृत्ति की गई है । ऊपर कहे हुए सष विशेषणों से युक्त अर्हन्त ही हो सकते हैं फिर 'अरिहंते' पद जो कहा है वह विशेष्यवाचक है । अथवा इस अध्ययन में तीर्थंकरों का गुण वर्णन किया जाता है, इस अवस्था में जिन २ शब्दों से उनके जो जो गुण प्रकट हो सकते हैं उन २ शब्दों से उनका गुण वर्णन करना आवश्यक है अतएव तीर्थङ्कर अष्टमहाप्रातिहार्य के अर्ह-योग्य भी हैं, इस बातको समझाने के लिये 'अरिहंते' पद दिया है, अतः 'अर्हत्' पद भी गुण-विशेषण-वाचक ही है, विशेष्यवाचक 'धम्मतित्थयरे' पद है, किन्तु उससे भी उपरोक्त कथन के अनुसार गुण का बोध होता ही है, क्योंकि प्रकृति प्रत्यय के અવધિજિન, મન:પર્યયજ્ઞાનજિન તથા છદ્મસ્થ વીતરાગોની નિવૃત્તિ કહેવામાં આવી छ. 6५२ सा सब विशेषथी युत मईत डा श छ. ५२॥ "अरिहंते" પર જે કહેવામાં આવ્યું છે તે વિશેષવાચક છે અથવા આ અધ્યયનમાં તીર્થકરોના ગુણ વર્ણન કરવામાં આવે છે. એ અવસ્થામાં જે જે શબ્દથી તેમના જે જે ગુણે પ્રગટ થઈ શકે તે તે શબ્દ વડે તેમનું વર્ણન કરવું જરૂરી છે, એ કારણથી તીર્થ. ४२ समाप्रतिडायने -यय पर छ. मे पातने समला भाटे "अरिहंते" ५६ मापे छ. अर्थात “ मत" ५६ ५५] गु-विशेष-वाय ॥ छे. विशेष्यवाय 'धम्मतित्थयरे' ५४ छे. परंतु तेनाथी ५, परना ४थन अनुसारे ગુણને બંધ થાય જ છે. કારણ કે પ્રકૃતિ પ્રત્યાયના બલથી થવાવાળા