________________
सुनिनपणी टीका
6
न्मोस्य साम्मुरूयं गम्यते = ज्ञायते येनेति, आगमयति = माकल्येन बोधयति जीवाजीवादितमार्यमिति. आं= सम्यग्ज्ञानादित्रयमोक्षमार्गरूपा मर्यादा गम्यते= जायते येनेति. आ=तीर्थकर प्ररूपितत्वेन सर्वथा निःशङ्कितत्वाद्विस्मयजनको गमो = ज्ञानं यस्मिन्निति वा आगमः । यद्वा नामैकदेशे नामग्रहणान् आ ' 'ग' 'म' इति पत्रयं परिकल्प्य ' आ = जगतस्तीय करार. 'ग'ानो गमत्ररमुखे. म=मतो भव्यानां सर्वेषामित्यागमः, तयाच आगतो वीतरामातु गतो गणवराऽऽनने । मतः समस्त भव्यानां तस्मादागम उच्यते ॥ १ ॥ ' इति निर्गतिम् । व्याख्यानान्तरं यथामत्युङनीयम् । आगमः सिद्धान्तः प्रवचनमिति पर्यायाः । कतिविधः सः ? इत्याह-' तित्रिहे पष्णते ' इति । तिस्रो विधा:= प्रकारा यस्य स त्रिविधः प्रवप्रः = प्रकर्षेण सदेवमनुजामृरसभायां समत्रसरणस्थैस्तीर्थनाथैईतः = ज्ञापित उक्त इति यावत् । तं जहा ं तद्यथा - ( अत्र स यथे - वि वक्तव्ये तदिति निर्देश आगमस्वरूपविशेषणापेक्षयाऽऽर्षत्वाद्वा यद्वाऽव्ययं तच्छन्दमादाय तदेवाऽऽगमस्वरूपं दर्शयामीत्यर्थः ) ' सुत्तागमे ' सूत्रागमः =मूत्ररूष आगमः । ' अत्थागमे ' अर्थागम: =अर्थरूप आगमः । ' तदुभयागमे ' तदुभयासे प्राप्त हो, अथवा जो आत्मस्वरूपके स्मरण के लिये प्राप्त किया जाय, या जिस से मोक्षमार्गका ज्ञान हो, अथवा जो तीर्थङ्कर भगवान के द्वारा उपदिष्ट होने के कारण शंकारहित और अलौकिक होने से भव्य जीवों को चकित कर देने वाले ज्ञान को देने वाला हो, या जो अर्हन्त भगवान के मुख से निकल कर गणधर देवको प्राप्त हुआ और भव्य जीवोंने सम्यक भावसे जिसको माना उसे आगम' कहते हैं । वह तीन प्रकारका है – (१) सुत्तागम, (२) अत्थागम (३) तडुभयागम ।
"
પ્રાપ્ત થાય, અથવા જે આત્મસ્વરૂપની જેનાથી મેક્ષમાર્ગનું જ્ઞાન થાય હાવાને કારણે શંકારહિત અને કરવાવાળા જ્ઞાનને આપવાવાળા ડે.ય, અથવા હીને ગણધર દેવને મલ્યા તથા જૈને ભવ્ય
'आगम' हे छे. ते प्रहार (1) सुचागम, (२) अस्थागम, (3) तदुभयागम.
સ્મરણને માટે પ્રાપ્ત કરવામાં આવે, અથવા અથવા જે તીર્થંકર ભગવાન દ્વારા ઉપદેષ્ટ અલોકિક હવાથી ભવ્ય જીવે.ને તિ અડિત ભગવાનના મુખથી નીકજીવ.એ સમ્યક ભાવથી માન્યા તેને