________________
आवश्यकमुत्रस्य "चत्तारि अवायणिज्जा पन्नना, तंजहा-अविणीए विगइपडिबढे अविओसवितपाहुडे माई " इति । यद्वा 'मुगुदिन्नं' इत्यत्र प्राकृतत्वादकारलोपस्तेन 'मुष्ठ्वदत्त'-मितिच्छाया, तेन सृष्ठवे-विनीताय अदत्तं न दत्तमित्यर्थः । विनीताय शिष्याय दत्त शास्त्रमनन्तगुणफलकं भवति, यत इदमेव धर्मदानमितीत्युक्तमन्यत्र
"पात्रेभ्यो दीयतां विद्या, नित्यं चैवाऽनपेक्षया । केनलं धर्मबुद्धया य,-द्धर्मदानं प्रचक्षते" ॥ १॥ इति ।
'दुठ्ठपडिच्छिय' दुष्ठु-अशोभनं यथा स्यात्तथा दुर्भावनया वा लोलुप, महाक्रोधी तथा मायाचारी शिष्य, ये चार वाचना देने • योग्य नहीं है।'
__अथवा 'सुठुदिन्नं' यहां पर प्राकृत के कारण अकार का लोप है इसलिये सुष्टु-विनीत को अदत्त-न पढाया गया हो, क्योंकि विनीत शिष्य को पढानेसे अनन्त ज्ञानादि गुणों की प्राप्ति होती है, इसको अन्यत्र धर्मदान भी कहा है-जैसे
'सुपात्र शिष्य को निर्लोभ होकर केवल परमार्थ धुनि से ज्ञान देने को 'धर्मदान' कहते हैं ॥१॥
(९) दुष्ट भावसे ग्रहण किया हो, अथवा दुष्ट पुरुष से लिया गया हो। इस अतिचारको किसीने 'सुटुंदिन्नं' से अलग नहीं माना તથા માયાચારી શિષ, આ ચારેને વાચના આપવી એગ્ય નથી.
अथवा 'मुठुदिन्नं' मामा प्राकृत भाषाना २ मारने ५ छ. એટલા માટે સુહુ-વિનીતને અદત્ત-નહિ ભણાવ્યું હોય. કારણ કે વિનીત શિષ્યને અભ્યાસ કરાવવાથી અનન્ત જ્ઞાનાદિ ગુણેની પ્રાપ્તિ થાય છે. એને બીજે ઠેકાણે ધમદાન પણ કહેલ છે. જેવી રીતે “સુપાત્ર શિષ્યને નિર્લોભ થઈને કેવલ પરમાર્થ– બુદ્ધિથી જ્ઞાન આપવું તેને “ધર્મદાન” કહે છે” . ૧
(૯) દુષ્ટભાવથી ગ્રહણ કર્યું હોય અથવા દુષ્ટ પુરૂષ પાસેથી લીધું હોય આ मतियारने मे "मुट्ठदिन्नं" थी म भान्यो नथी, अर्थात् “सुट्ठदिन्नं
१- “चत्वारोऽवाचनीयाः प्रज्ञप्तास्तद्यथा-अविनीतो विकृतिपतिबद्धोऽन्यवशमितपाभृतो मायी" इतिच्छाया ॥